Bhagavad Gita 1.19
sa ghoṣo dhārtarāṣṭrāṇāḿ hṛdayāni vyadārayat
nabhaś ca pṛthivīḿ caiva tumulo 'bhyanunādayan | 19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलो नुनादयन् || 19||
saḥ—itu; ghosah—suara; dhārtarāṣṭrāṇām—para putera Dhṛtarāṣṭra; hrdayani—hati; vyadarayat—mematahkan, hancur; nabhāḥ—langit; ca—juga; pṛthivīm—bumi; ca—juga; evā—tentu saja; tumulah—gempar, suara hebat; abhyanunayan—dengan bergema, guntur
Suara dahsyat menggelegar di langit dan bumi, dan menghancurkan hati putra-putramu, O Dhritarasthra.