Bhagawad Gita II.14
मात्रास्पर्शास्तु कौन्तेय शीत्ऽओष्णसुखदुःखदाः ।
आगम्ऽआपायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥
mātrāsparśāstu kaunteya śīt’oṣṇasukhaduḥkhadāḥ,
āgam’āpāyino’nityāstāṃstitikṣasva bhārata.
BG 2.14
The material touches, O son of Kunti, giving cold and heat, pleasure and pain, things transient which come and go, these learn to endure, O Bharata.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: