Bhagawad Gita II.41
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥
vyavasāyātmikā buddhirekeha kurunandana,
bahuśākhā hyanantāśca buddhayo’vyavasāyinām.
BG 2.41
The fixed and resolute intelligence is one and homogeneous, O joy of the Kurus; many-branching and multifarious is the intelligence of the irresolute.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: