Bhagawad Gita II.5
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरुनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥
gurūnahatvā hi mahānubhāvān
śreyo bhoktuṃ bhaikṣyamapīha loke,
hatvārthakāmāṃstu gurunihaiva
bhuñjīya bhogān rudhirapradigdhān.
BG 2.5
Better to live in this world even on alms than to slay these high-souled Gurus. Slaying these Gurus, I should taste of blood-stained enjoyments even in this world.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: