Bhagawad Gita III.1
अर्जुन उवाच:
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥
arjuna uvāca:
jyāyasī cetkarmaṇaste matā buddhirjanārdana,
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava.
BG 3.1
Arjuna said: If thou boldest the intelligence to be greater than works, O Janardana, why then dost thou, O Keshava, appoint me to a terrible work?
Silahkan simak artikel terkait dengan Bhagavad Gita 3: