Bhagawad Gita III.5
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt,
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ.
BG 3.5
For none stands even for a moment not doing work, everyone is made to do action helplessly by the modes born of Prakriti.
Silahkan simak artikel terkait dengan Bhagavad Gita 3: