Bhagawad Gita IV.6
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥
ajo’pi sannavyayātmā bhūtānāmīśvaro’pi san,
prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā.
BG 4.6
Though I am the unborn, though I am imperishable in my self-existence, though I am the Lord of all existences, yet I stand upon my own Nature and I come into birth by my self-Maya.
Silahkan simak artikel terkait dengan Bhagavad Gita 4: