Bhagawad Gita XVIII.11
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ,
yastu karmaphalatyāgī sa tyāgītyabhidhīyate.
BG 18.11
Nor indeed can embodied beings renounce all works; verily he who gives up the fruit of action, he is said to be a renouncer.
Silahkan simak artikel terkait dengan Bhagavad Gita 18: