Bhagawad Gita XVIII.29
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu,
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya.
BG 18.29
Reason as also persistence are of three kinds according to the qualities: hear them related, unreservedly and severally, O Dhananjaya.
Silahkan simak artikel terkait dengan Bhagavad Gita 18: