Bhagawad Gita XVIII.7
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate,
mohāttasya parityāgastāmasaḥ parikīrtitaḥ.
BG 18.7
Verily, renunciation of rightly regulated actions is not proper, to renounce them from ignorance is a tamasic renunciation.
Silahkan simak artikel terkait dengan Bhagavad Gita 18: