Bhakti Yoga
Bhagavad Gita 12.1
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: || 1 ||
Arjuna uvāca
evaḿ satata-yuktā ye bhaktās tvāḿ paryupāsate
ye cāpy akṣaram avyaktaḿ teṣāḿ ke yoga-vittamāḥ | 1
Arjunaḥ uvāca—Arjuna berkata; evam—demikian; satata—selalu, teguh; yuktaḥ—tekun, dikhususkan, bersatu; ye—itu, siapa; bhaktaḥ—penyembah; tvām—Anda; paryupāsate—menyembah, ibadah; ye—orang yang; ca—juga; api—lagi; akṣaram— yang tidak bisa binasa; avyaktam—yang tidak terwujud; teṣām—dari mereka; ke—siapa; yoga-vit-tamāḥ—paling sempurna dalam pengetahuan yoga.
Arjuna bertanya: Di antara mereka yang setia mengabdikan diri pada wujud pribadi Anda dan mereka yang menyembah Brahman yang tak berbentuk, yang Anda anggap lebih sempurna di Yoga?
Bhagavad Gita 12.2
śrī-bhagavān uvāca
mayy āveśya mano ye māḿ nitya-yuktā upāsate
śraddhayā parayopetās te me yuktatamā matāḥ | 2
Śrī-bhagavān uvāca— Sri Krishna bersabda; mayi—kepada-Ku; āveśya—memusatkan; manaḥ—pikiran; ye—orang yang; mām—Aku; nitya—selalu; yuktaḥ—tekun; upāsate—menyembah; śraddhayā—dengan keyakinan; parayā—rohani; upetaḥ—dianugerahkan; te—mereka; me—oleh-Ku; yukta-tamāḥ—paling sempurna dalam yoga; mataḥ—dianggap.
ye tv akṣaram anirdeśyam avyaktaḿ paryupāsate
sarvatra-gam acintyaḿ ca kūṭa-stham acalaḿ dhruvam | 3
ye—orang yang; tu—tetapi; akṣaram—yang di luar jangkauan indera-indera; anirdeśyam—tidak tentu; avyaktam—tidak terwujud; paryupāsate—tekun sepenuhnya dalam menyembah; sarvatra-gam—berada di mana-mana; acintyam—tidak dapat dipahami; ca—juga; kūṭa-stham—tidak pernah berubah; acalam—tidak dapat dipindahkan; dhruvam—mantap;
sanniyamyendriya-grāmaḿ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ | 4
sanniyamya—mengendalikan; indriya-grāmām—semua indera; sarvatra—di mana-mana; sama-buddhayaḥ—bersikap yang sama; te—mereka; prāpnuvanti—mencapai; mām—Aku; evā—pasti; sarva-bhūtahite—demi kesejahteraan semua makhluk hidup; ratāḥ—sibuk.
kleśo 'dhikataras teṣām avyaktāsakta-cetasām
avyaktā hi gatir duḥkhaḿ dehavadbhir avāpyate | 5
kleśaḥ—kesulitan; adhika-taraḥ—sangat; teṣām—dari mereka; avyakta—kepada yang tidak terwujud; āsakta—terikat; cetasām—orang yang pikirannya; avyakta—menuju yang tidak berwujud; hi—pasti; gatiḥ—kemajuan; duḥkham—dengan kesulitan; deha-vadbhiḥ—oleh yang berada di dalam badan; avāpyate—dicapai.
ye tu sarvāṇi karmaṇi mayi sannyasya mat-parāḥ
ananyenaiva yogena māḿ dhyāyanta upāsate | 6
ye—orang yang; tu—tetapi; sarvāni—semua; karmaṇi—kegiatan; mayi—kepada-Ku; sannyasya—meninggalkan; mat-paraḥ—terikat kepada-Ku; ananyena—tanpa pembagian; evā—pasti; yogena—oleh latihan bhakti-yoga seperti itu; mām—kepada-Ku; dhyāyantaḥ—bersemadi; upāsate—sembah yang;
teṣām ahaḿ samuddhartā mṛtyu-saḿsāra-sāgarāt
bhavāmi na cirāt pārtha mayy āveśita-cetasām | 7
teṣām—bagi mereka; aham—Aku; samuddhartā—yang menyelamatkan; mṛtyu—dari kematian; saḿsāra—dalam kehidupan material; sāgarāt—dari lautan; bhavāmi—Aku menjadi; na—tidak; cirāt—sesudah lama; pārtha—wahai putera Pṛthā; mayi—kepada-Ku; āveśita—mantap; cetasām—mengenai orang yang pikirannya.
mayy eva mana ādhatsva mayi buddhiḿ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaḿ na saḿśayaḥ | 8
mayi—kepada-Ku; evā—pasti; manaḥ—pikiran; ādhatsva—memantapkan; mayi—kepada-Ku; buddhim—kecerdasan; niveśaya—menggunakan; nivasiṣyasi—engkau akan hidup; mayi—dalam Diri-Ku; evā—pasti; ataḥ ūrdhvam—sesudah itu; na—tidak pernah; saḿśayaḥ—keragu-raguan.
atha cittaḿ samādhātuḿ na śaknoṣi mayi sthirām
abhyāsa-yogena tato mām icchāptuḿ dhanañjaya | 9
atha—kalau, karena itu; cittam—pikiran; samādhātum—memusatkan; na—tidak; śaknoṣi—engkau dapat; mayi—kepada-Ku; sthirām—secara mantap; abhyāsa-yogena—dengan latihan bhakti; tataḥ—kemudian; mām—Aku; icchā—inginkanlah; āptum—mencapai; dhanam-jaya—wahai perebut kekayaan, Arjuna.
abhyāse 'py asamartho 'si mat-karma-paramo bhava
mad-artham api karmaṇi kurvan siddhim avāpsyasi | 10
abhyāse—dalam mempraktekkan; api—kalaupun; asamarthaḥ—tidak sanggup; asi—engkau adalah; mat-karma—pekerjaan-Ku; paramaḥ—dipersembahkan kepada; bhava—menjadi; mat-artham—demi-Ku; api—walaupun; karmaṇi—pekerjaan; kurvan—melakukan; siddhim—kesempurnaan; avāpsyasi—engkau akan mencapai.
athaitad apy aśakto 'si kartuḿ mad-yogam āśritaḥ
sarva-karma-phala-tyāgaḿ tataḥ kuru yatātmavān | 11
atha—walaupun; etat—ini; api—juga; asaktaḥ—tidak sanggup; asi—engkau adalah; kartum—melakukan; mat—kepada-Ku; yogam—dalam bhakti; āśritaḥ—berlindung; sarva-karma—dari segala kegiatan; phala—dari hasil; tyāgam—melepaskan ikatan; tataḥ—kemudian; kuru—lakukan; yata-ātma-vān—mantap dalam sang diri.
śreyo hi jñānam abhyāsāj jñānād dhyānaḿ viśiṣyate
dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram | 12
śreyaḥ—lebih baik; hi—pasti; jñānam—pengetahuan; abhyāsāt—latihan; jñānāt—daripada pengetahuan; dhyānam—semadi; viśiṣyate—dianggap lebih baik; dhyānāt—daripada semadi; karma-phala-tyāgaḥ—melepaskan ikatan terhadap hasil perbuatan yang dimaksudkan untuk membuahkan hasil; tyāgāt—dengan melepaskan ikatan seperti itu; śāntiḥ—kedamaian; anantaram—sesudah itu.
adveṣṭā sarva-bhūtānāḿ maitraḥ karuṇa eva ca
nirmamo nirahańkāraḥ sama-duḥkha-sukhaḥ kṣamī | 13
adveṣṭā—tidak iri; sarva-bhūtānām—terhadap semua makhluk; maitraḥ—ramah; karuṇaḥ—murah hati; evā—pasti; ca—juga; nirmamaḥ—bebas dari rasa memiliki sesuatu; nirahańkāraḥ—bebas dari keakuan yang palsu; sama—sama; duḥkha—dalam dukacita; sukhaḥ—dan kebahagiaan; kṣamī—memaafkan;
santuṣṭaḥ satataḿ yogī yatātmā dṛḍha-niścayaḥ
mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ | 14
santuṣṭaḥ—puas; satatam—selalu; yogī—orang yang tekun dalam bhakti; yata-ātmā—mengendalikan diri; dṛḍha-niścayaḥ—dengan ketabahan hati; mayi—kepada-Ku; arpita—tekun; manaḥ—pikiran; buddhiḥ—dan kecerdasan; yaḥ—orang yang; mat-bhaktaḥ—penyembah-Ku; saḥ—dia; me—kepada-Ku; priyaḥ—dicintai.
yasmān nodvijate loko lokān nodvijate ca yaḥ
harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ | 15
yasmāt—darinya; na—tidak pernah; udvijate—digoyahkan; lokaḥ—orang; lokāt—dari orang; na—tidak pernah; udvijate—digoyahkan; ca—juga; yah—siapapun yang; harṣa—dari kebahagiaan; amarṣa—dukacita; bhaya—rasa takut; udvegaiḥ—dan rasa cemas; muktaḥ—dibebaskan; yaḥ—yang; saḥ—siapapun; ca—juga; me—kepada-Ku; priyaḥ—yang dicintai.
anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ
sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ | 16
anapekṣaḥ—netral; śuciḥ—suci; dakṣaḥ—ahli; udāsīnaḥ—bebas dari rasa prihatin; gata-vyathaḥ—bebas dari segala dukacita; sarva-ārambha—dari segala usaha; parityāgī—orang yang melepaskan ikatan; yaḥ—siapapun yang; mat-bhaktaḥ—penyembah-Ku; saḥ—dia; me—kepada-Ku; priyaḥ—sangat dicintai.
yo na hṛṣyati na dveṣṭi na śocati na kāńkṣati
śubhāśubha-parityāgī bhakti-mān yaḥ sa me priyaḥ | 17
yaḥ—orang yang; na—tidak pernah; hṛṣyati—bersenang hati; na—tidak pernah; dveṣṭi—bersedih hati; na—tidak pernah; śocati—menyesalkan; na—tidak pernah; kāńkṣati—menginginkan; śubha—dari hal yang menguntungkan; aśubha—dan hal yang tidak menguntungkan; parityāgī—orang yang melepaskan ikatan; bhakti-mān—penyembah; yaḥ—orang yang; saḥ—dia adalah; me—kepada-Ku; priyaḥ—tercinta.
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ
śītoṣṇa-sukha-duḥkheṣu samaḥ sańga-vivarjitaḥ | 18
samaḥ—sama; śatrau—terhadap musuh; ca—juga; mitre—terhadap seorang kawan; ca—juga; tathā—seperti itu; māna—dalam penghormatan; apamānayoḥ—dan penghinaan; Śīta—dalam keadaan dingin; uṣṇa—panas; sukha—suka; duḥkheṣu—dan dukacita; samaḥ—seimbang; sańga-vivarjitaḥ—bebas dari segala pergaulan;
tulya-nindā-stutir maunī santuṣṭo yena kenacit
aniketaḥ sthira-matir bhakti-mān me priyo naraḥ | 19
tulya—sama; nindā—dalam fitnah; stutiḥ—dan kemashyuran; maunī—diam; santuṣṭaḥ—puas;yena kenacit—dengan apapun; aniketaḥ—tidak mempunyai tempat tinggal; sthira—mantap; matih—ketabahan hati; bhakti-mān—tekun dalam bhakti; me—kepada-Ku; priyaḥ—tercinta; naraḥ—seorang manusia.
ye tu dharmāmṛtam idaḿ yathoktaḿ paryupāsate
śraddadhānā mat-paramā bhaktās te 'tīva me priyāḥ | 20
ye—orang yang; tu—tetapi; dharma—mengenai dharma; amṛtam—minuman kekekalan; idam—ini; yathā—sebagai; uktam—dikatakan; paryupāsate—tekun sepenuhnya; śraddadhānāḥ—dengan keyakinan; mat-paramaḥ—mengakui Aku, Tuhan Yang Maha Esa, sebagai segala sesuatu; bhaktaḥ—para penyembah; te—mereka; atīva—amat sangat; me—kepada-Ku; priyaḥ—tercinta.