Bhisma Parwa
Mahabharata 6.25
Bhisma Parva XXV
Bisma parwa bab 25 ini lebih dikenal dalam bentuk Kitab tersendiri, yakni Kitab Bhagavad Gita.
adapun isi dari Bhisma Parwav 25 ini diantaranya:
Bhisma Parva 25.1
Mahabharata 6.25.1
1 अर्जुन उवाच
जयायसी चेत कर्मणस ते मता बुद्धिर जनार्दन
तत किं कर्मणि घॊरे मां नियॊजयसि केशव
1 arjuna uvāca
jyāyasī cet karmaṇas te matā buddhir janārdana
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava
Bhisma Parva 25.2
Mahabharata 6.25.2
2 वयामिश्रेणैव वाक्येन बुद्धिं मॊहयसीव मे
तद एकं वद निश्चित्य येन शरेयॊ ऽहम आप्नुयाम
2 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me
tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām
Bhisma Parva 25.3
Mahabharata 6.25.3
3 शरीभगवान उवाच
लॊके ऽसमिन दविविधा निष्ठा पुरा परॊक्ता मयानघ
जञानयॊगेन सांख्यानां कर्मयॊगेन यॊगिनाम
3 śrībhagavān uvāca
loke 'smin dvividhā niṣṭhā purā proktā mayānagha
jñānayogena sāṃkhyānāṃ karmayogena yoginām
Bhisma Parva 25.4
Mahabharata 6.25.4
4 न कर्मणाम अनारम्भान नैष्कर्म्यं पुरुषॊ ऽशनुते
न च संन्यसनाद एव सिद्धिं समधिगच्छति
4 na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute
na ca saṃnyasanād eva siddhiṃ samadhigacchati
Bhisma Parva 25.5
Mahabharata 6.25.5
5 न हि कश चित कषणम अपि जातु तिष्ठत्य अकर्मकृत
कार्यते हय अवशः कर्म सर्वः परकृतिजैर गुणैः
5 na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ
Bhisma Parva 25.6
Mahabharata 6.25.6
6 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा समरन
इन्द्रियार्थान विमूढात्मा मिथ्याचारः स उच्यते
6 karmendriyāṇi saṃyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate
Bhisma Parva 25.7
Mahabharata 6.25.7
7 यस तव इन्द्रियाणि मनसा नियम्यारभते ऽरजुन
कर्मेन्द्रियैः कर्मयॊगम असक्तः स विशिष्यते
7 yas tv indriyāṇi manasā niyamyārabhate 'rjuna
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate
Bhisma Parva 25.8
Mahabharata 6.25.8
8 नियतं कुरु कर्म तवं कर्म जयायॊ हय अकर्मणः
शरीरयात्रापि च ते न परसिध्येद अकर्मणः
8 niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ
Bhisma Parva 25.9
Mahabharata 6.25.9
9 यज्ञार्थात कर्मणॊ ऽनयत्र लॊकॊ ऽयं कर्मबन्धनः
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर
9 yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara
Bhisma Parva 25.10
Mahabharata 6.25.10
10 सहयज्ञाः परजाः सृष्ट्वा पुरॊवाच परजापतिः
अनेन परसविष्यध्वम एष वॊ ऽसत्व इष्टकामधुक
10 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk
Bhisma Parva 25.11
Mahabharata 6.25.11
11 देवान भावयतानेन ते देवा भावयन्तु वः
परस्परं भावयन्तः शरेयः परम अवाप्स्यथ
11 devān bhāvayatānena te devā bhāvayantu vaḥ
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha
Bhisma Parva 25.12
Mahabharata 6.25.12
12 इष्टान भॊगान हि वॊ देवा दास्यन्ते यज्ञभाविताः
तैर दत्तान अप्रदायैभ्यॊ यॊ भुङ्क्ते सतेन एव सः
12 iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ
Bhisma Parva 25.13
Mahabharata 6.25.13
13 यज्ञशिष्टाशिनः सन्तॊ मुच्यन्ते सर्वकिल्बिषैः
भुञ्जते ते तव अघं पापा ये पचन्त्य आत्मकारणात
13 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ
bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt
Bhisma Parva 25.14
Mahabharata 6.25.14
14 अन्नाद भवन्ति भूतानि पर्जन्याद अन्नसंभवः
यज्ञाद भवति पर्जन्यॊ यज्ञः कर्मसमुद्भवः
14 annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ
Bhisma Parva 25.15
Mahabharata 6.25.15
15 कर्म बरह्मॊद्भवं विद्धि बरह्माक्षरसमुद्भवम
तस्मात सर्वगतं बरह्म नित्यं यज्ञे परतिष्ठितम
15 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam
Bhisma Parva 25.16
Mahabharata 6.25.16
16 एवं परवर्तितं चक्रं नानुवर्तयतीह यः
अघायुर इन्द्रियारामॊ मॊघं पार्थ स जीवति
16 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ
aghāyur indriyārāmo moghaṃ pārtha sa jīvati
Bhisma Parva 25.17
Mahabharata 6.25.17
17 यस तव आत्मरतिर एव सयाद आत्मतृप्तश च मानवः
आत्मन्य एव च संतुष्टस तस्य कार्यं न विद्यते
17 yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate
Bhisma Parva 25.18
Mahabharata 6.25.18
18 नैव तस्य कृतेनार्थॊ नाकृतेनेह कश चन
न चास्य सर्वभूतेषु कश चिद अर्थव्यपाश्रयः
18 naiva tasya kṛtenārtho nākṛteneha kaś cana
na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ
Bhisma Parva 25.19
Mahabharata 6.25.19
19 तस्माद असक्तः सततं कार्यं कर्म समाचर
असक्तॊ हय आचरन कर्म परम आप्नॊति पूरुषः
19 tasmād asaktaḥ satataṃ kāryaṃ karma samācara
asakto hy ācaran karma param āpnoti pūruṣaḥ
Bhisma Parva 25.20
Mahabharata 6.25.20
20 कर्मणैव हि संसिद्धिम आस्थिता जनकादयः
लॊकसंग्रहम एवापि संपश्यन कर्तुम अर्हसि
20 karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ
lokasaṃgraham evāpi saṃpaśyan kartum arhasi
Bhisma Parva 25.21
Mahabharata 6.25.21
21 यद यद आचरति शरेष्ठस तत तद एवेतरॊ जनः
स यत परमाणं कुरुते लॊकस तद अनुवर्तते
21 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
sa yat pramāṇaṃ kurute lokas tad anuvartate
Bhisma Parva 25.22
Mahabharata 6.25.22
22 न मे पार्थास्ति कर्तव्यं तरिषु लॊकेषु किं चन
नानवाप्तम अवाप्तव्यं वर्त एव च कर्मणि
22 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana
nānavāptam avāptavyaṃ varta eva ca karmaṇi
Bhisma Parva 25.23
Mahabharata 6.25.23
23 यदि हय अहं न वर्तेयं जातु कर्मण्य अतन्द्रितः
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
23 yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
Bhisma Parva 25.24
Mahabharata 6.25.24
24 उत्सीदेयुर इमे लॊका न कुर्यां कर्म चेद अहम
संकरस्य च कर्ता सयाम उपहन्याम इमाः परजाः
24 utsīdeyur ime lokā na kuryāṃ karma ced aham
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ
Bhisma Parva 25.25
Mahabharata 6.25.25
25 सक्ताः कर्मण्य अविद्वांसॊ यथा कुर्वन्ति भारत
कुर्याद विद्वांस तथासक्तश चिकीर्षुर लॊकसंग्रहम
25 saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham
Bhisma Parva 25.26
Mahabharata 6.25.26
26 न बुद्धिभेदं जनयेद अज्ञानां कर्मसङ्गिनाम
जॊषयेत सर्वकर्माणि विद्वान युक्तः समाचरन
26 na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran
Bhisma Parva 25.27
Mahabharata 6.25.27
27 परकृतेः करियमाणानि गुणैः कर्माणि सर्वशः
अहंकारविमूढात्मा कर्ताहम इति मन्यते
27 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ
ahaṃkāravimūḍhātmā kartāham iti manyate
Bhisma Parva 25.28
Mahabharata 6.25.28
28 तत्त्ववित तु महाबाहॊ गुणकर्मविभागयॊः
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते
28 tattvavit tu mahābāho guṇakarmavibhāgayoḥ
guṇā guṇeṣu vartanta iti matvā na sajjate
Bhisma Parva 25.29
Mahabharata 6.25.29
29 परकृतेर गुणसंमूढाः सज्जन्ते गुणकर्मसु
तान अकृत्स्नविदॊ मन्दान कृत्स्नविन न विचालयेत
29 prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu
tān akṛtsnavido mandān kṛtsnavin na vicālayet
Bhisma Parva 25.30
Mahabharata 6.25.30
30 मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर निर्ममॊ भूत्वा युध्यस्व विगतज्वरः
30 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ
Bhisma Parva 25.31
Mahabharata 6.25.31
31 ये मे मतम इदं नित्यम अनुतिष्ठन्ति मानवाः
शरद्धावन्तॊ ऽनसूयन्तॊ मुच्यन्ते ते ऽपि कर्मभिः
31 ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ
Bhisma Parva 25.32
Mahabharata 6.25.32
32 ये तव एतद अभ्यसूयन्तॊ नानुतिष्ठन्ति मे मतम
सर्वज्ञानविमूढांस तान विद्धि नष्टान अचेतसः
32 ye tv etad abhyasūyanto nānutiṣṭhanti me matam
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ
Bhisma Parva 25.33
Mahabharata 6.25.33
33 सदृशं चेष्टते सवस्याः परकृतेर जञानवान अपि
परकृतिं यान्ति भूतानि निग्रहः किं करिष्यति
33 sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati
Bhisma Parva 25.34
Mahabharata 6.25.34
34 इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ वयवस्थितौ
तयॊर न वशम आगच्छेत तौ हय अस्य परिपन्थिनौ
34 indriyasyendriyasyārthe rāgadveṣau vyavasthitau
tayor na vaśam āgacchet tau hy asya paripanthinau
Bhisma Parva 25.35
Mahabharata 6.25.35
35 शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात
सवधर्मे निधनं शरेयः परधर्मॊ भयावहः
35 śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ
Bhisma Parva 25.36
Mahabharata 6.25.36
36 अर्जुन उवाच
अथ केन परयुक्तॊ ऽयं पापं चरति पूरुषः
अनिच्छन्न अपि वार्ष्णेय बलाद इव नियॊजितः
36 arjuna uvāca
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ
anicchann api vārṣṇeya balād iva niyojitaḥ
Bhisma Parva 25.37
Mahabharata 6.25.37
37 शरीभगवान उवाच
काम एष करॊध एष रजॊगुणसमुद्भवः
महाशनॊ महापाप्मा विद्ध्य एनम इह वैरिणम
37 śrībhagavān uvāca
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ
mahāśano mahāpāpmā viddhy enam iha vairiṇam
Bhisma Parva 25.38
Mahabharata 6.25.38
38 धूमेनाव्रियते वह्निर यथादर्शॊ मलेन च
यथॊल्बेनावृतॊ गर्भस तथा तेनेदम आवृतम
38 dhūmenāvriyate vahnir yathādarśo malena ca
yatholbenāvṛto garbhas tathā tenedam āvṛtam
Bhisma Parva 25.39
Mahabharata 6.25.39
39 आवृतं जञानम एतेन जञानिनॊ नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन च
39 āvṛtaṃ jñānam etena jñānino nityavairiṇā
kāmarūpeṇa kaunteya duṣpūreṇānalena ca
Bhisma Parva 25.40
Mahabharata 6.25.40
40 इन्द्रियाणि मनॊ बुद्धिर अस्याधिष्ठानम उच्यते
एतैर विमॊहयत्य एष जञानम आवृत्य देहिनम
40 indriyāṇi mano buddhir asyādhiṣṭhānam ucyate
etair vimohayaty eṣa jñānam āvṛtya dehinam
Bhisma Parva 25.41
Mahabharata 6.25.41
41 तस्मात तवम इन्द्रियाण्य आदौ नियम्य भरतर्षभ
पाप्मानं परजहि हय एनं जञानविज्ञाननाशनम
41 tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha
pāpmānaṃ prajahi hy enaṃ jñānavijñānanāśanam
Bhisma Parva 25.42
Mahabharata 6.25.42
42 इन्द्रियाणि पराण्य आहुर इन्द्रियेभ्यः परं मनः
मनसस तु परा बुद्धिर यॊ बुद्धेः परतस तु सः
42 indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ
Bhisma Parva 25.43
Mahabharata 6.25.43
43 एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम आत्मना
जहि शत्रुं महाबाहॊ कामरूपं दुरासदम
43 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam