Mundaka Upanishad 1.2.13 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.13 Mundaka Upanisad 1.2.13 तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥ Mundaka Upanishad 1.2.13 tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya | yenākṣaraṃ puruṣaṃ Read More..
Mundaka Upanishad 1.2.12 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.12 Mundaka Upanisad 1.2.12 परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ Mundaka Upanishad 1.2.12 parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena | tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham || 12 Read More..
Mundaka Upanishad 1.2.11 Gama BaliAugust 6, 2019Mundaka Upanishad 1 comment Mundaka Upanishad 1.2.11 Mundaka Upanisad 1.2.11 तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥ Mundaka Upanishad 1.2.11 tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ Read More..
Mundaka Upanishad 1.2.10 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.10 Mundaka Upanisad 1.2.10 इष्टापूर्तṁ मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥ Mundaka Upanishad 1.2.10 iṣṭāpūrtaṁ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ | Read More..
Mundaka Upanishad 1.2.9 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.9 Mundaka Upanisad 1.2.9 अविद्यायं बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥ Mundaka Upanishad 1.2.9 avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ | yatkarmiṇo Read More..
Mundaka Upanishad 1.2.8 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.8 Mundaka Upanisad 1.2.8 अविद्यायामन्तरे वर्तमानाः स्वयṁ धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥ Mundaka Upanishad 1.2.8 avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṃ manyamānāḥ | jaṅghanyamānāḥ pariyanti Read More..
Mundaka Upanishad 1.2.7 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.7 Mundaka Upanisad 1.2.7 प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनंदन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥ Mundaka Upanishad 1.2.7 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma Read More..
Mundaka Upanishad 1.2.6 Gama BaliAugust 6, 2019Mundaka Upanishad 1 comment Mundaka Upanishad 1.2.6 Mundaka Upanisad 1.2.6 एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥ Mundaka Upanishad 1.2.6 ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti | priyāṃ Read More..
Mundaka Upanishad 1.2.5 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.5 Mundaka Upanisad 1.2.5 एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयोह्याददायन् । तन्नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेको'धिवासः ॥ ५ ॥ Mundaka Upanishad 1.2.5 eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayohyādadāyan | tannayantyetāḥ sūryasya raśmayo yatra Read More..
Mundaka Upanishad 1.2.4 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.4 Mundaka Upanisad 1.2.4 काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥ Mundaka Upanishad 1.2.4 kālī karālī ca manojavā Read More..