Daivasura Sampad Vibhaga Yoga
Bhagavad Gita 16.1
śrī-bhagavān uvāca
abhayaḿ sattva-saḿśuddhir jñāna-yoga-vyavasthitiḥ
dānaḿ damaś ca yajñaś ca svādhyāyas tapa ārjavam | 1
Śrī-bhagavān uvāca— Sri Krishna bersabda; abhayam—kebebasan dari rasaan takut; sattva-saḿśuddhiḥ—penyucian kehidupan; jñāna—dalam pengetahuan; yoga—tentang hubungan; vyavasthitiḥ—keadaan; dānam—kedermawanan; damaḥ—mengendalikan pikiran; ca—dan; yajñaḥ—pelaksanaan korban suci; ca—dan; svādhyāyaḥ—mempelajari tentang kesusasteraan Veda; tapaḥ—pertapaan; ārjavam—kesederhanaan;
ahiḿsā satyam akrodhas tyāgaḥ śāntir apaiśunam
dayā bhūteṣv aloluptvaḿ mārdavaḿ hrīr acāpalam | 2
ahiḿsā—tidak melakukan kekerasan; satyam—kejujuran; akrodhaḥ—kebebasan dari amarah; tyāgaḥ—pelepasan ikatan; śāntiḥ—ketenangan; apaiśunam—tidak mencari-cari kesalahan; dayā—karunia; bhūteṣu—terhadap semua makhluk hidup; aloluptvām—kebebasan dari loba;mārdavam—sifat lembut; hrīḥ—sifat sopan dan rendah hati; acāpalam—ketabahan hati;
tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā
bhavānti sampadaḿ daivīm abhijātasya bhārata | 3
tejaḥ—sifat giat; kṣamā—sifat mengampuni; dhṛtiḥ—sifat ulet; śaucam—kebersihan; adrohaḥ—kebebasan dari rasa iri; na—tidak; ati-mānitā—mengharapkan penghormatan; bhavānti—adalah; sampadam—sifat-sifat; daivīm—sifat rohani; abhijātasya—milik orang yang dilahirkan dari; bhārata—wahai putera Bhārata.
dambho darpo 'bhimānaś ca krodhaḥ pāruṣyam eva ca
ajñānaḿ cābhijātasya pārtha sampadam āsurīm | 4
dambhaḥ—sikap bangga; darpaḥ—sikap sombong; abhimānaḥ—sikap tidak peduli; ca—dan; krodhaḥ—amarah; pāruṣyam—sikap kasar; evā—pasti; ca—dan; ajñānām—kebodohan; ca—dan; abhijātasyā—milik orang yang dilahirkan dari; pārtha—wahai putera Pṛthā; sampadam—sifat-sifat; āsurīm—sifat jahat.
daivī sampad vimokṣāya nibandhāyāsurī matā
mā śucaḥ sampadaḿ daivīm abhijāto 'si pāṇḍava | 5
daivī—rohani; sampat—harta; vimokṣāya—dimaksudkan untuk pembebasan; nibandhāya—untuk ikatan; āsurī—sifat-sifat jahat; matā—dianggap; mā—jangan; śucaḥ—khawatir; sampadam—harta; daivīm—rohani; abhijātaḥ—dilahirkan dari; asi—engkau adalah; pāṇḍava—wahai putera Pandu.
dvau bhūta-sargau loke 'smin daiva āsura eva ca
daivo vistaraśaḥ proktā āsuraḿ pārtha me śṛṇu | 6
dvau—dua; bhūta-sargau—makhluk-makhluk yang diciptakan; loke—didunia; asmin—ini; daivaḥ—suci; aśūrāḥ—jahat; evā—pasti; ca—dan; daivaḥ—yang suci; vistaraśaḥ—secara panjang lebar; proktāḥ—dikatakan; āsuram—jahat; pārtha—wahai putera Pṛthā; me—dari-Ku; śṛṇu—dengarlah.
pravṛttiḿ ca nivṛttiḿ ca janā na vidur āsurāḥ
na śaucaḿ nāpi cācāro na satyaḿ teṣu vidyāte | 7
pravṛttim—bertindak sebagaimana mestinya; ca—juga; nivṛttim—tidak bertindak dengan cara yang tidak pantas; ca—dan; janaḥ—orang; na—tidak pernah; viduḥ—mengetahui; aśūrāḥ—bersifat jahat; na—tidak pernah; śaucam—kebersihan; na—tidak juga; api—juga; ca—dan; ācāraḥ—tingkah laku; na—tidak pernah; satyam—kebenaran; teṣu—dalam mereka; vidyāte—ada.
asatyam apratiṣṭhaḿ te jagad āhur anīśvaram
aparaspara-sambhūtaḿ kim anyat kāma-haitukam | 8
asatyam—tidak nyata; apratiṣṭham—tanpa dasar; te—mereka; jagat—manifestasi alam semesta; āhuḥ—mengatakan; anīśvaram—tanpa pengendali; aparaspara—tanpa sebab; sambhūtam—bangkit; kim anyat—tidak ada sebab lain; kāma-haitukam—disebabkan oleh nafsu birahi belaka.
etāḿ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpa-buddhayaḥ
prabhavānty ugra-karmaṇaḥ kṣayāya jagato 'hitāḥ | 9
etām—ini; dṛṣṭim—penglihatan; avaṣṭabhya—menerima; naṣṭa—setelah kehilangan; ātmanāḥ—Diri-Nya; alpa-buddhayaḥ—orang yang kurang cerdas; prabhavānti—berkembang; ugra-karmaṇaḥ—sibuk dalam kegiatan yang menyakitkan; kṣayāya—untuk peleburan; jagataḥ—dunia; ahitāḥ—tidak menguntungkan.
kāmam āśritya duṣpūraḿ dambha-māna-madānvitāḥ
mohād gṛhītvāsad-grāhān pravartante 'śuci-vratāḥ | 10
kāmam—hawa nafsu; āśritya—berlindung kepada; duṣpūram—tidak dapat dipuaskan; dambha—dari rasa bangga; māna—dan kemasyhuran palsu; mada-anvitāḥ—terlena dalam rasa sombong; mohāt—oleh khayalan; gṛhītvā—menerima; asat—tidak kekal; grāhān—hal-hal; pravartante—mereka berkembang; aśuci—kepada yang tidak bersih; vratāḥ—bertekad.
cintām aparimeyāḿ ca pralayāntām upāśritāḥ
kāmopabhoga-paramā etāvad iti niścitāḥ | 11
cintām—rasa takut dan kecemasan; aparimeyām—tidak dapat diukur; ca—dan; pralaya-antām—sampai titik kematian; upāśritāḥ—setelah berlindung kepada; kāma-upabhoga—kepuasan indera-indera; paramaḥ—tujuan hidup tertinggi; etāvat—demikian; iti—dengan cara seperti ini; niścitāḥ—setelah menentukan;
āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ
īhante kāma-bhogārtham anyāyenārtha-sañcayān | 12
āśā-pāśa—ikatan dalam jaringan harapan; śataiḥ—oleh beratus-ratus; baddhāḥ—dengan diikat; kāma—tentang nafsu; krodha—dan amarah; parāyaṇāḥ—selalu mantap dalam sikap mental; īhante—mereka menginginkan; kāma—hawa nafsu; bhoga—kenikmatan indera; artham—dengan tujuan; anyāyena—dengan cara yang melanggar hukum; artha—kekayaan; sañcayān—mengumpulkan.
idam adya mayā labdham imaḿ prāpsye manoratham
idam astīdam api me bhaviṣyati punar dhanam | 13
idam—ini; adya—hari ini; mayā—oleh-Ku; labdham—didapatkan; imām—ini; prāpsye—akan kudapatkan; manaḥ-ratham—menurut kehendakku; idam—ini; asti—ada; idam—ini; api—juga; me—milikku; bhaviṣyati—akan meningkat pada masa yang akan datang; punaḥ—lagi; dhanam—kekayaan;
asau mayā hataḥ śatrur haniṣye cāparān api
īśvaro 'ham ahaḿ bhogī siddho 'haḿ balavān sukhī | 14
asau—itu; mayā—oleh-Ku;hataḥ—sudah dibunuh; śatruḥ—musuh; haniṣye—akan kubunuh; ca—juga; aparān—orang lain; api—pasti; īśvaraḥ—penguasa; aham—aku adalah; aham—aku adalah; bhogī—yang menikmati; siddhaḥ—sempurna;aham—aku adalah; bala-vān—perkasa; sukhī—bahagia;
āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā
yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ | 15
āḍhyaḥ—kaya; abhijana-vān—diiringi oleh sanak keluarga yang bersifat bangsawan; asmi—Aku adalah; kaḥ—siapa; anyaḥ—lain; asti—ada; sadṛśaḥ—seperti;mayā—aku; yakṣye—aku akan mengorbankan; dāsyāmi—aku akan memberi sumbangan; modiṣye—aku akan bersenang hati; iti—demikian; ajñāna—oleh kebodohan; vimohitāḥ—dikhayalkan.
aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ
prasaktāḥ kāma-bhogeṣu patanti narake 'śucau | 16
aneka—banyak; citta—oleh kecemasan; vibhrāntāḥ—dibingungkan; moha—dari khayalan-khayalan; jāla—oleh jala; samāvṛtaḥ—dikelilingi; prasaktāḥ—terikat; kāma-bhogeṣu—pada kepuasan indera-indera; patanti—mereka meluncur; narake—ke dalam neraka; aśucau—tidak suci.
ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ
yajante nāma-yajñais te dambhenāvidhi-pūrvakam | 17
ātma-sambhāvitāḥ—malas dalam diri sendiri; stabdhāḥ—tidak sopan; dhana-māna—dari kekayaan dan penghormatan; mada—dalam khayalan; anvitāḥ—terlena; yajante—mereka melakukan korban suci; nāma—hanya dalam nama saja; yajñaiḥ—dengan korban suci; te—mereka; dambhena—dari rasa bangga; avidhi-pūrvakam—tanpa mengikuti aturan dan peraturan sama sekali.
ahańkāraḿ balaḿ darpaḿ kāmaḿ krodhaḿ ca saḿśritāḥ
mām ātma-para-deheṣu pradviṣanto 'bhyasūyakāḥ | 18
ahańkāram—keakuan palsu; balam—kekuatan; darpam—rasa bangga; kāmam—hawa nafsu; krodham—amarah; ca—juga; samśritāh—setelah berlindung kepada; mām—Aku; ātmā—dalam milik mereka sendiri; parā—dan di dalam yang lain; deheṣu—badan-badan; pradviṣantaḥ—menghina; abhyasūyakāḥ—iri.
tān ahaḿ dviṣataḥ krūrān saḿsāreṣu narādhamān
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu | 19
tān—itu; aham—Aku; dviṣataḥ—iri; krūrān—nakal; saḿsāreṣu—ke dalam lautan kehidupan material; nara-adhamān—manusia yang paling rendah; kṣipāmi—Aku tempatkan; ajasram—untuk selamanya; aśubhān—tidak menguntungkan; āsurīṣu—jahat; evā—pasti; yoniṣu—ke dalam kandungan-kandungan.
āsurīḿ yonim āpannā mūḍhā janmāni janmāni
mām aprāpyaiva kaunteya tato yānty adhamāḿ gatim | 20
āsurīm—jahat; yonim—jenis-jenis kehidupan; āpannāḥ—memperoleh; mūḍhāḥ—orang bodoh; janmānijanmāni—dalam banyak penjelmaan; mām—Aku; aprāpya—tanpa memperoleh; evā—pasti; kaunteya—wahai putera Kuntī ; tataḥ—sesudah itu; yānti—pergi; adhamām—terkutuk; gatim—tujuan.
tri-vidhaḿ narakasyedaḿ dvāraḿ nāśanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaḿ tyajet | 21
tri-vidham—tiga jenis; narakasya—tentang neraka; idam—ini; dvāram—pintu gerbang; nāśanam—yang menghancurkan; ātmanāḥ—tentang sang diri; kāmaḥ—hawa nafsu; krodhaḥ—amarah; tathā—dan; lobhaḥ—loba; tasmāt—karena itu; etat—ini; trayam—tiga; tyajet—orang harus meninggalkan.
etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas tato yāti parāḿ gatim | 22
etaiḥ—dari yang ini; vimuktaḥ—dengan dibebaskan; kaunteya—wahai putera Kuntī ; tamaḥ-dvāraiḥ—dari gerbang kebodohan; tribhiḥ—dari tiga jenis; naraḥ—seseorang; ācarati—melakukan; ātmanāḥ—bagi sang diri; śreyaḥ—berkat; tataḥ—sesudah itu; yāti—ia pergi; param—kepada Yang Mahakuasa; gatim—tujuan.
yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ
na sa siddhim avāpnoti na sukhaḿ na parāḿ gatim | 23
yaḥ—siapa pun yang; śāstra-vidhim—aturan Kitab Suci; utsṛjya—meninggalkan; vartate—tetap; kāma-kārataḥ—bertindak seenaknya dalam hawa nafsu; na—tidak pernah; saḥ—dia; siddhim—kesempurnaan; avāpnoti—memperoleh; na—tidak pernah; sukham—kebahagiaan; na—tidak pernah; param—paling utama; gatim—tingkat kesempurnaan.
tasmāc chāstraḿ pramāṇaḿ te kāryākārya-vyavasthitau
jñātvā śāstra-vidhānoktaḿ karma kartum ihārhasi | 24
tasmāt—karena itu; śastram—Kitab Suci; pramāṇam—bukti; te—milikmu; kārya—kewajiban; akārya—dan kegiatan terlarang; vyavasthitau—alam menentukan; jñātvā—mengetahui; śastra—dari Kitab Suci; vidhāna—peraturan; uktam—sebagaimana dimaklumkan; karma—pekerjaan; kartum—melakukan; iha—di dunia ini; arhasi—engkau harus.