Guna Traya Vibhaga Yoga
Bhagavad Gita 14.1
śrī-bhagavān uvāca
paraḿ bhūyaḥ pravakṣyāmi jñānānāḿ jñānam uttamam
yaj jñātvā munayaḥ sarve parāḿ siddhim ito gatāḥ | 1
Śrī-bhagavān uvāca— Sri Krishna bersabda; param—rohani; bhūyaḥ—lagi; pravakṣyāmi—Aku akan bersabda; jñānānām—diantara segala pengetahuan; jñānam—pengetahuan; uttamām—paling utama; yat—yang; jñātvā—dengan mengetahui; munayaḥ—para resi; sarve—semua; param—rohani; siddhim—kesempurnaan; itaḥ—dari dunia ini; gatāḥ—mencapai.
idaḿ jñānam upāśritya mama sādharmyam āgatāḥ
sarge 'pi nopajāyante pralaye na vyathanti ca | 2
idam—ini; jñānam—pengetahuan; upāśritya—berlindung kepada; mama—milik-Ku; sādharmyam—sifat yang sama; āgatāḥ—setelah mencapai; sarge api—bahkan di dalam ciptaan; na—tidak pernah; upajāyante—dilahirkan; pralaye—dalam peleburan; na—tidak juga; vyathanti—digoyahkan; ca—juga.
mama yonir mahad brahma tasmin garbhaḿ dadhāmy aham
sambhavaḥ sarva-bhūtānāḿ tato bhavati bhārata | 3
mama—milik-Ku; yoniḥ—sumber kelahiran; mahat—seluruh keberadaan material; brahma—paling tama; tasmin—dalam itu; garbham—hamil; dadhāmi—menciptakan; aham—Aku; sambhavaḥ—kemungkinan; sarva-bhūtānām—di antara semua makhluk hidup; tataḥ—sesudah itu; bhavati—menjadi; bhārata—wahai putera Bhārata.
sarva-yoniṣu kaunteya mūrtayaḥ sambhavānti yāḥ
tāsāḿ brahma mahad yonir ahaḿ bīja-pradaḥ pitā | 4
sarva-yoniṣu—di dalam segala jenis kehidupan; kaunteya—wahai putera Kuntī ; mūrtayaḥ—bentuk-bentuk; sambhavānti—mereka muncul; yaḥ—yang; tāsām—dari semua; brahma—Yang Mahakuasa; mahat yoniḥ—sumber kelahiran dalam bahan material; aham—Aku; bīja-pradaḥ—yang memberi benih; pitā—ayah.
sattvaḿ rājā s tama iti guṇāḥ prakṛti-sambhavāḥ
nibadhnanti mahā-bāho dehe dehinam avyayām | 5
sattvām—sifat kebaikan; rājāḥ—sifat nafsu; tamaḥ—sifat kebodohan; iti—demikian; guṇāḥ—sifat-sifat; prakṛti—alam material; sambhavaḥ—dihasilkan dari; nibadhnanti—mengikat; mahā-bāho—wahai kepribadian yang berlengan perkasa; dehe—dalam badan ini; dehinam—makhluk hidup; avyayām—kekal.
tatra sattvaḿ nirmalatvāt prakāśakam anāmayam
sukha-sańgena badhnāti jñāna-sańgena cānagha | 6
tatra—di sana; sattvām—sifat kebaikan; nirmalatvāt—karena paling murni di dunia material; prakāśakam—menerangi; anāmayam—tanpa reaksi dosa apa pun; sukha—dengan kebahagiaan; sańgena—oleh pergaulan; badhnāti—mengikat; jñāna—dengan pengetahuan; sańgena—oleh pergaulan; ca—juga; anagha—wahai kepribadian yang tidak berdosa.
rajo rāgātmakaḿ viddhi tṛṣṇā-sańga-samudbhavam
tan nibadhnāti kaunteya karma-sańgena dehinam | 7
rājāḥ—nafsu; rāga-ātmakam—dilahirkan dari keinginan atau hawa nafsu; viddhi—mengetahui; tṛṣṇā—dengan hasrat; sańga—pergaulan; samudbhavam—dihasilkan dari; tat—itu; nibadhnāti—mengikat; kaunteya—wahai putera Kuntī ; karma-sańgena—oleh pergaulan dengan kegiatan yang dimaksudkan untuk dapat membuahkan hasil atau pahala; dehinam—makhluk yang berada di dalam badan.
tamas tv ajñāna-jaḿ viddhi mohanaḿ sarva-dehinām
pramādālasya-nidrābhis tan nibadhnāti bhārata | 8
tamaḥ—sifat kebodohan; tu—tetapi; ajñāna-jam—dihasilkan dari kebodohan; viddhi—ketahuilah; mohanam—khayalan; sarva-dehinam—terhadap semua makhluk yang mempunyai badan; pramāda—dengan goncangan jiwa; ālasya—sifat malas; nidrābhiḥ—dan kecenderungan untuk tidur; tat—itu; nibadhnāti—mengikat; bhārata—wahai putera Bhārata.
sattvaḿ sukhe sañjayati rājāḥ karmaṇi bhārata
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta | 9
sattvām—sifat kebaikan; sukhe—dalam kebahagiaan; sañjayati—mengikat; rājāḥ—sifat nafsu; karmaṇi—dalam kegiatan untuk membuahkan hasil; bhārata—wahai putera Bhārata ; jñānam—pengetahuan; āvṛtya—menutupi; tu—tetapi; tamaḥ—sifat kebodohan; pramāde—dalam keadaan gila; sañjayati—mengikat; uta—dikatakan.
rājā s tamaś cābhibhūya sattvaḿ bhavati bhārata
rājā ḥ sattvaḿ tamaś caiva tamaḥ sattvaḿ rājā s tathā | 10
rājāḥ—sifat nafsu; tamaḥ—sifat kebodohan; ca—juga; abhibhūya—mengatasi; sattvām—sifat kebaikan; bhavati—menonjol; bhārata—wahai putera Bhārata ; rājāḥ—sifat nafsu; sattvām—sifat kebaikan; tamaḥ—sifat kebodohan; ca—juga; evā—seperti itu; tamaḥ—sifat kebodohan; sattvām—sifat kebaikan; rājāḥ—sifat nafsu; tathā—demikian.
sarva-dvāreṣu dehe 'smin prakāśa upajāyate
jñānaḿ yadā tadā vidyād vivṛddhaḿ sattvām ity uta | 11
sarva-dvāreṣu—di semua pintu gerbang; dehe asmin—dalam badan ini; prakāśaḥ—sifat terang; upajāyate—berkembang; jñānam—pengetahuan; yadā—apabila; tadā—pada waktu itu; vidyāt—mengetahui; vivṛddham—meningkat; sattvām—sifat kebaikan; iti uta—dinyatakan demikian.
lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā
rājā sy etāni jāyante vivṛddhe Bhārata rṣabha | 12
lobhāḥ—loba; pravṛttiḥ—kegiatan; ārambhaḥ—usaha; karmaṇām—di dalam kegiatan; aśamaḥ—tidak dapat dikendalikan; spṛhā—keinginan; rājāsi—dari sifat nafsu; etāni—semua ini; jāyante—berkembang; vivṛddhe—bila ada kelebihan; bhārata-ṛṣabha—wahai yang paling utama di antara para putera keturunan Bhārata.
aprakāśo 'pravṛttiś ca pramādo moha eva ca
tamasy etāni jāyante vivṛddhe kuru-nandana | 13
aprakāśaḥ—kegelapan; apravṛttiḥ—tidak melakukan kegiatan; ca—dan; pramādaḥ—kegilaan; mohaḥ—khayalan; evā—pasti; ca—juga; tamasi—sifat kebodohan; etāni—ini; jāyante—diwujudkan; vivṛddhe—dikembangkan; kuru-nandana—wahai putera Kuru.
yadā sattve pravṛddhe tu pralayaḿ yāti deha-bhṛt
tadottama-vidāḿ lokān amalān pratipadyate | 14
yadā—apabila; sattve—sifat kebaikan; pravṛddhe—dikembangkan; tu—tetapi; pralayam—peleburan; yāti—pergi; deha-bhṛt—dia yang berada di dalam badan; tadā—pada waktu itu; uttama-vidām—milik para resi yang mulia; lokān—planet-planet; amalān—murni; pratipadyate—mencapai.
rājāsi pralayaḿ gatvā karma-sańgiṣu jāyate
tathā pralīnas tamasi mūḍha-yoniṣu jāyate | 15
rājāsi—dalam nafsu; pralayam—peleburan; gatvā—dengan mencapai; karma-sańgiṣu—dalam pergaulan orang yang sibuk dalam kegiatan untuk membuahkan hasil; jāyate—dilahirkan; tathā—seperti itu pula; pralīnaḥ—dengan dilebur; tamasi—dalam kebodohan; mūḍha-yoniṣu—dalam jenis kehidupan sebagai binatang; jāyate—dilahirkan.
karmaṇaḥ sukṛtasyāhuḥ sāttvikaḿ nirmalaḿ phalam
rājā sas tu phalaḿ duḥkham ajñānaḿ tamasaḥ phalam | 16
karmaṇaḥ—tentang pekerjaan; su-kṛtasya—saleh; āhuḥ—dikatakan; sāttvikam—dalam sifat kebaikan; nirmalam—disucikan; phalam—hasil; rājā saḥ—dari sifat nafsu; tu—tetapi; phalam—hasil; duḥkham—dukacita; ajñānām—hal-hal yang tidak-tidak; tamasaḥ—dari sifat kebodohan; phalam—hasil.
sattvāt sañjāyate jñānaḿ rājā so lobha eva ca
pramāda-mohau tamaso bhavato 'jñānam eva ca | 17
sattvāt—dari sifat kebaikan; sañjāyate—berkembang; jñānam—pengetahuan; rājā saḥ—dari sifat kebodohan; lobhāḥ—loba; evā—pasti; ca—juga; pramāda—sifat gila; mohau—dan khayalan; tamasaḥ—dari sifat kebodohan; bhavataḥ—berkembang; ajñānām—hal-hal yang tidaktidak; evā—pasti; ca—juga.
ūrdhvaḿ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ
jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ | 18
ūrdhvam—ke atas; gacchanti—pergi; sattva-sthāḥ—orang yang berada dalam sifat kebaikan; madhye—di tengah; tiṣṭhanti—tinggal; rājasāḥ—orang yang berada dalam sifat kebaikan; jaghanya—dari yang jijik; guṇa—sifat; vṛtti-sthāḥ—yang pencahariannya; adhaḥ—ke bawah; gacchanti—pergi; tamasaḥ—orang yang berada dalam sifat kebodohan.
nānyaḿ guṇebhyaḥ kartāraḿ yadā draṣṭānupaśyati
guṇebhyaś ca paraḿ vetti mad-bhāvaḿ so 'dhigacchati | 19
na—tidak ada; anyam—lain; guṇebhyaḥ—pada sifat-sifat; kartāram—pelaku; yadā—bila; draṣṭā—orang yang melihat; anupaśyāti—melihat dengan sebenarnya; guṇebhyaḥ—pada sifat-sifat alam; ca—dan; param—rohani; vetti—mengetahui; mat-bhāvam—kepada alam rohani-Ku; saḥ—dia; adhigacchati—diangkat.
guṇān etān atītya trīn dehī deha-samudbhavān
janma-mṛtyu-jarā-duḥkhair vimukto 'mṛtam aśnute | 20
guṇān—sifat-sifat; etān—semua ini; atītya—melampaui; trīn—tiga; dehī—dia yang berada di dalam badan; deha—badan; samudbhavān—dihasilkan dari; janma—dari kelahiran; mṛtyu—kematian; jarā—dan usia tua; duḥkhaiḥ—dukacita; vimuktaḥ—dengan dibebaskan dari; amṛtam—minuman kekekalan; aśnute—dia menikmati.
Arjuna uvāca
kair lińgais trīn guṇān etān atīto bhavati prabho
kim ācāraḥ kathaḿ caitāḿs trīn guṇān ativartate | 21
Arjunaḥ uvāca—Arjuna berkata; kaiḥ—oleh yang mana; lińgaiḥ—tandatan da; trīn—tiga; guṇān—sifat-sifat; etān—semua ini; atītaḥ—sesudah melampaui; bhavati—adalah; prabho—o Tuhan yang hamba hormati; kim—apa; ācāraḥ—tingkah laku; katham—bagaimana; ca—juga; etān—ini; trīn—tiga; guṇān—sifat-sifat; ativartate—melampaui.
śrī-bhagavān uvāca
prakāśaḿ ca pravṛttiḿ ca moham eva ca pāṇḍava
na dveṣṭi sampravṛttāni na nivṛttāni kāńkṣati | 22
Śrī-bhagavān uvāca— Sri Krishna bersabda; prakāśam—penerangan; ca—dan; pravṛttim—ikatan; ca—dan; moham—khayalan; eva ca—juga; pāṇḍava—wahai putera Pāṇḍu ; na dveṣṭi—tidak benci; sampravṛttāni—walaupun sudah berkembang; na nivṛttāni—tidak juga menghentikan pengembangan; kāńkṣati—menginginkan;
udāsīna-vad āsīno guṇair yo na vicālyate
guṇā vartanta ity evaḿ yo 'vatiṣṭhati neńgate | 23
udāsīna-vat—seolah-olah netral; aśinaḥ—mantap; guṇaiḥ—oleh sifat-sifat; yaḥ—orang yang; na—tidak pernah; vicālyate—digoyahkan; guṇāḥ—sifat-sifat; vartante—bertindak; iti evam—dengan mengetahui demikian; yaḥ—orang yang; avatiṣṭhati—tetap; na—tidak pernah; ińgate—berkedip;
sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭāśma-kāñcanaḥ
tulya-priyāpriyo dhīras tulya-nindātma-saḿstutiḥ | 24
sama—merata; duḥkha—dalam dukacita; sukhaḥ—dan kebahagiaan; sva-sthaḥ—dengan menjadi mantap dalam Diri-Nya; sama—dengan cara yang sama; loṣṭa—segumpal tanah; aśma—batu; kāñcanaḥ—emas; tulya—bersikap yang sama; priya—kepada yang dicintai; apriyaḥ—dan yang tidak diinginkan; dhīraḥ—mantap; tulya—sama; nindā—dalam penghinaan; ātma-saḿstutiḥ—dan pujian terhadap Diri-Nya;
mānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ
sarvārambha-parityāgī guṇātītaḥ sa ucyate | 25
māna—dalam penghormatan; apamānayoḥ—dan tidak dihormati; tulyaḥ—sama; tulyaḥ—sama;mitra—tentang kawan; ari—dan musuh; pakṣayoḥ—kepada pihak-pihak; sarva—dari semua; ārambha—usaha-usaha; parityāgī—orang yang melepaskan ikatan; guṇa-atītaḥ—melampaui sifat-sifat alam material; saḥ—dia; ucyate—dikatakan sebagai.
māḿ ca yo 'vyabhicāreṇa bhakti-yogena sevate
sa guṇān samatītyaitān brahma-bhūyāya kalpate | 26
mām—kepada-Ku; ca—juga; yaḥ—orang yang; avyabhicāreṇa—tidak pernah gagal; bhakti-yogena—oleh bhakti; sevate—mengabdikan diri; saḥ—dia; guṇān—sifat-sifat alam material; samatītya—melampaui; etān—semua ini; brahma-bhūyāya—diangkat sampai tingkat Brahman; kalpate—menjadi.
brahmaṇo hi pratiṣṭhāham amṛtasyāvyayāsya ca
śāśvatasya ca dharmasya sukhasyaikāntikasya ca | 27
brahmaṇaḥ—dari brahmajyoti yang tidak bersifat pribadi; hi—pasti; prātiṣṭha—sandaran; aham—Aku adalah; amṛtasya—dari yang tidak mati; avyayāsya—dari yang tidak dapat dimusnahkan; ca—juga; śāśvatasya—dari yang bersifat kekal; ca—dan; dharmasya—dari kedudukan dasar; sukhasya—dari kebahagiaan; aikāntikasya—paling tinggi; ca—juga.