Bhagawad Gita VI.44 पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ pūrvābhyāsena tenaiva hriyate hyavaśo’pi saḥ, jijñāsurapi yogasya śabdabrahmātivartate. BG 6.44 By that former practice he is irresistibly carried on. Even the
Bhagawad Gita VI.43 तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam, yatate ca tato bhūyaḥ saṃsiddhau kurunandana. BG 6.43 There he recovers the mental
Bhagawad Gita VI.42 अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ athavā yogināmeva kule bhavati dhīmatām, etaddhi durlabhataraṃ loke janma yadīdṛśam. BG 6.42 Or he may be born in the
Bhagawad Gita VI.41 प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ, śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo’bhijāyate. BG 6.41 Having attained to the world of the righteous and
Panca Sradha - Pokok Keimanan Gama Bali Pokok-pokok keimanan dalam Gama Bali dibagi menjadi lima bagian yang disebut dengan Panca Sradha, yaitu percaya adanya Tuhan (Hyang Widhi), percaya adanya Atman, percaya adanya Hukum Karma