Bhagavad Gita 1.1
dhṛitarāśhtra uvācha
dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjaya
धृतराष्ट्र उवाच |
Bhagavad Gita I.1
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1||
Bhagavad Gita 1.1

Dhṛtarāṣṭraḥ uvāca—Rājā Dhṛtarāṣṭra berkata; dharma-kṣetre—di tempat suci, tanah dharma; kuru-kṣetre—di tempat bernama Kuruksetra ; samavetāḥ—sudah berkumpul; yuyutsavaḥ—ingin bertempur; māmakāḥ—pihakku (Putera-putera); pāṇḍavāḥ—Putera-putera Pāṇḍu; ca—dan; evā—tentu saja; kim—apa; akurvata—dilakukan mereka; sanjaya—Sanjaya.
Dhritarashtra berkata:
O Sanjaya, setelah berkumpul di tanah suci Kurukshetra, dan ingin bertarung, apa yang dilakukan putra-putra saya dan putra-putra Pandu?