Bhagavad Gita 1.16
anantavijayaḿ rājā kuntī-putro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau | 16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: |
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||
ananta-vijayam—kerang yang bernama Ananta-vijaya; rājā—raja ; kuntī-putraḥ—putera Kuntī; yudhiṣṭhiraḥ—Yudhiṣṭhira; nakulaḥ—Nakula; sahadevaḥ—Sahadeva; ca—dan; sughoṣa-maṇipuṣpakau—kerang-kerang bernama Sughosa dan Manipuspaka;
Raja Yudhishthira, meniup Anantavijaya, sementara Nakula dan Sahadeva meniup Sughosha dan Manipushpaka.