Bhagavad Gita 1.5
dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān
purujit Kuntī bhojaś ca śaibyaś ca nara-puńgavaḥ | 5
धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैयश्च नरपुङ्गव: || 5||
dhṛṣṭaketuḥ—Dhṛṣṭaketu; cekitānaḥ—cekitāna; kāśirājaḥ—Kāśirāja; ca—juga; vīrya-vān—perkasa sekali; purujit—Purujit; Kuntī bhojah—Kuntī bhoja; ca—dan; śaibyaḥ—Saibya; ca—dan; nara-puńgavaḥ— yang terbaik dari pria, pahlawan dalam masyarakat manusia.
Ada juga para pahlawan ulung seperti Dhrishtaketu, Chekitan, Raja Kashi yang gagah, Purujit, Kuntibhoja, dan Shaibya yang semua juga terbaik dari manusia.