Bhagavad Gita 14
śrī-bhagavān uvāca:
Bhagavadgita 14.1
paraḿ bhūyaḥ pravakṣyāmijñānānāḿ jñānam uttamamyaj jñātvā munayaḥ sarveparāḿ siddhim ito gatāḥ
idaḿ jñānam upāśrityamama sādharmyam āgatāḥsarge 'pi nopajāyantepralaye na vyathanti ca
Bhagavadgita 14.2
mama yonir mahad brahmatasmin garbhaḿ dadhāmy ahamsambhavaḥ sarva-bhūtānāḿtato bhavati bhārata
Bhagavadgita 14.3
Sri Krisna bersabda:
Sekali lagi Aku akan bersabda kepadamu tentang kebijaksanaan yang paling utama ini, yang paling baik di antara segala pengetahuan. Setelah menguasai pengetahuan ini, semua resi sudah mencapai kesempurnaan yang paling tinggi.
Śrī-bhagavān uvāca—Kepribadian Tuhan Yang Maha Esa bersabda; param—rohani; bhūyaḥ—lagi; pravakṣyāmi—Aku akan bersabda; jñānānām—diantara segala pengetahuan; jñānam—pengetahuan; uttamām—paling utama; yat—yang; jñātvā—dengan mengetahui; munayaḥ—para resi; sarve—semua; param—rohani; siddhim—kesempurnaan; itaḥ—dari dunia ini; gatāḥ—mencapai.