Bhagawad Gita II.40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥
nehābhikramanāśo’sti pratyavāyo na vidyate,
svalpamapyasya dharmasya trāyate mahato bhayāt.
BG 2.40
On this path no effort is lost, no obstacle prevails; even a little of this dharma delivers from the great fear.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: