Bhagawad Gita II.46
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
yāvānartha udapāne sarvataḥ saṃplutodake,
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ.
BG 2.46
As much use as there is in a well with water in flood on every side, so much is there in all the Vedas for the Brahmin who has the knowledge.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: