Bhagawad Gita II.48
योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya,
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate.
BG 2.48
Fixed in Yoga do thy actions, having abandoned attachment, having become equal in failure and success; for it is equality that is meant by Yoga.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: