Bhagawad Gita II.55
श्रीभगवानुवाच:
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
śrībhagavānuvāca:
prajahāti yadā kāmānsarvānpārtha manogatān,
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate.
BG 2.55
The Blessed Lord said: When a man expels, O Partha, all desires from the mind, and is satisfied in the self by the self, then is he called stable in intelligence.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: