Bhagawad Gita II.62
ध्यायतो विषयान्पुंसः संगस्तेषूपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate,
saṅgātsaṃjāyate kāmaḥ kāmātkrodho’bhijāyate.
BG 2.62
In him whose mind dwells on the objects of sense with absorbing interest, attachment to them is formed, from attachment arises desire; from desire anger comes forth.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: