Bhagawad Gita II.72
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati,
sthitvāsyāmantakāle’pi brahmanirvāṇamṛcchati.
BG 2.71
This is brahmi sthiti (firm standing in the Brahman), O son of Pritha. Having attained thereto one is not bewildered; fixed in that status at his end, one can attain to extinction in the Brahman.
Silahkan simak artikel terkait dengan Bhagavad Gita 2: