Bhagawad Gita IV.15
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ,
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam.
BG 4.15
So knowing was work done by the men of old who sought liberation; do therefore, thou also, work of that more ancient kind done by the ancients.
Silahkan simak artikel terkait dengan Bhagavad Gita 4: