Bhagawad Gita VIII.27
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥
naite sṛtī pārtha jānanyogī muhyati kaścana,
tasmātsarveṣu kāleṣu yogayukto bhavārjuna.
BG 8.27
The Yogin who knows them is not misled into any error, therefore at all times be in Yoga, O Arjuna.
Silahkan simak artikel terkait dengan Bhagavad Gita 8: