Bhagawad Gita XVIII.17
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमांल् लोकान् न हन्ति न निबध्यते ॥
yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate,
hatvā’pi sa imāṃl lokān na hanti na nibadhyate.
BG 18.17
He who is free from the ego-sense, whose intelligence is not affected, though he slay these peoples, he slayeth not, nor is bound.
Silahkan simak artikel terkait dengan Bhagavad Gita 18: