Bhagawad Gita XVIII.36
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha,
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati.
BG 18.36
Silahkan simak artikel terkait dengan Bhagavad Gita 18: