Bhagawad Gita XVIII.42
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca,
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam.
BG 18.42
Calm, self-control, askesis, purity, long-suffering, candour, knowledge, acceptance of spiritual truth are the work of the Brahmin, born of his swabhava.
Silahkan simak artikel terkait dengan Bhagavad Gita 18: