Bhagawad Gita XVIII.50
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me,
samāsenaiva kaunteya niṣṭhā jñānasya yā parā.
BG 18.50
How, having attained this perfection, one thus attains to the Brahman, hear from me, O son of Kunti, — that which is the supreme concentrated direction of the knowledge.
Silahkan simak artikel terkait dengan Bhagavad Gita 18: