Shiva Gita 16.19 Siwa Gita 16.19 viśvaṁ śivamayaṁ yastu paśyatyātmānamātmanā |tasya kṣētrēṣu tīrthēṣu kĩ kāryaṁ vānyakarmasu || Padma Purana: Shiva Gita 16.19 "Seseorang yang melihat seluruh alam semesta ini sebagai Shivamayam (sebagai bentuk Siwa),
Svetasvatara Upanishad 4.19 Swetaswatara Upanisad IV.19 nainamūrdhvaṃ na tiryañcaṃ na madhye na parijagrabhat ।na tasya pratimā asti yasya nāma mahad yaśaḥ ॥ 19॥ Svetasvatara Upanishad 4.19 Enam (nainam) = itu (Tuhan); ūrdhvaṃ = di
Svetasvatara Upanishad 6.8 Swetaswatara Upanisad VI.8 na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate ।parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca ॥ 8॥ Svetasvatara Upanishad 6.8 na tasya kāryaṃ karaṇaṃ ca vidyate = dia
Bhagavad Gita X.35 Bhagawad Gita 10.35 बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham,māsānāṃ mārgaśīrṣo’hamṛtūnāṃ kusumākaraḥ. Bhagavad Gita 10.35 I am also the great Sama among mantras, the Gayatri
Bhagavad Gita X.36 Bhagawad Gita 10.36 द्युतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ dyutaṃ chalayatāmasmi tejastejasvināmaham, jayo’smi vyavasāyo’smi sattvaṃ sattvavatāmaham. Bhagavad Gita 10.36 I am the gambling of the cunning, and the