Raja Vidya Raja Guhya Yoga
Bhagavad Gita 9.1
śrī-bhagavān uvāca
idaḿ tu te guhyatamaḿ
pravakṣyāmy anasūyave
jñānaḿ vijñāna-sahitaḿ
yaj jñātvā mokṣyase 'śubhāt
Śrī-bhagavān uvāca— Sri Krishna bersabda; idam—ini; tu—tetapi; te—kepadamu; guhya-tamam—paling rahasia; pravakṣyāmi—Aku bersabda; anasūyave—kepada orang yang tidak iri; jñānam—pengetahuan; vijñāna—pengetahuan yang diinsafi; sahitam—dengan; yat—yang; jñātvā—mengenal; mokṣyase—engkau akan dibebaskan; aśubhāt—dari kehidupan material yang sengsara ini.
9.2
rāja-vidyā rāja-guhyaḿ
pavitram idam uttamam
pratyakṣāvagamaḿ dharmyaḿ
su-sukhaḿ kartum avyayām
rāja-vidyā—raja pendidikan; rāja-guhyam—rājā pengetahuan rahasia; pavitram—yang paling murni; idam—ini; uttamām—rohani; pratyakṣa—oleh pengalaman langsung; avagamam—dimengerti; dharmyam—prinsip dharma; su-sukham—bahagia sekali; kartum—melaksanakan; avyayām—berada untuk selamanya.
9.3
aśraddadhānāḥ puruṣā
dharmasyāsya parantapa
aprāpya māḿ nivartante
mṛtyu-saḿsāra-vartmani
aśraddadhānaḥ—orang yang tidak yakin dan tidak setia; puruṣaḥ—orang seperti itu; dharmasya—menuju proses dharma; asya—ini; parantapa—wahai pembunuh musuh; aprāpya—tanpa memperoleh; mām—Aku; nivartante—kembali lagi; mṛtyu—mengenai kematian; saḿsāra—dalam kehidupan material; vartmani—di jalan.
9.4
mayā tatam idaḿ sarvaḿ
jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni
na cāhaḿ teṣv avasthitaḥ
mayā—oleh-Ku; tatam—berada di mana-mana; idam—ini; sarvam—seluruh; jagat—manifestasi alam semesta; avyakta-mūrtinā—oleh bentuk yang tidak terwujud; mat-sthāni—di dalam diri-Ku; sarva-bhūtāni—semua makhluk hidup; na—tidak; ca—juga; aham—Aku; teṣu—dalam mereka; avasthitāḥ—berada.
9.5
na ca mat-sthāni bhūtāni
paśya me yogam aiśvaram
bhūta-bhṛn na ca bhūta-stho
mamātmā bhūta-bhāvanaḥ
na—tidak pernah; ca—juga; mat-sthāni—berada di dalam Diri-Ku; bhūtāni—segala ciptaan; paśya—lihatlah; me—milik-Ku; yogam aiśvaram—kekuatan batin yang tidak dapat dipahami; bhūta-bhṛt—pemelihara semua makhluk hidup; na—tidak pernah; ca—juga; bhūta-sthaḥ—dalam manifestasi alam semesta; mama—milik-Ku; ātmā—Diri; bhūta-bhāvanaḥ—asal mula segala manifestasi
9.6
yathākāśa-sthito nityaḿ
vāyuḥ sarvatra-go mahān
tathā sarvāṇi bhūtāni
mat-sthānīty upadhāraya
yathā—bagaikan; ākāśa-sthitaḥ—terletak di angkasa; nityam—selalu; vāyuḥ—angin; sarvatra-gaḥ—bertiup di mana-mana; mahān—besar; tathā—seperti itu pula; sarvāni bhūtāni—semua makhluk hidup yang diciptakan; mat-sthāni—berada di dalam Diri-Ku; iti—demikian; upadhāraya—cobalah mengerti.
9.7
sarva-bhūtāni kaunteya
prakṛtiḿ yānti māmikām
kalpa-kṣaye punas tāni
kalpādau visṛjāmy aham
sarva-bhūtāni—semua makhluk yang diciptakan; kaunteya—wahai putera Kuntī ; prakṛtim—tenaga; yānti—masuk; māmikām—milik-Ku; kalpa-kṣaye—pada akhir jaman; punaḥ—lagi; tāni—semua itu; kalpa-ādau—pada awal jaman; visṛjāmi—menciptakan; aham—Aku.
9.8
prakṛtiḿ svām avaṣṭabhya
visṛjāmi punaḥ punaḥ
bhūta-grāmam imaḿ kṛtsnam
avaśaḿ prakṛter vaśāt
prakṛtim—alam material; svām—dari Diri Pribadi-Ku; avaṣṭabhya—masuk ke dalam; visṛjāmi—Aku menciptakan; punaḥ punaḥ—berulang kali; bhūta-grāmam—semua manifestasi alam semesta; imām—yang ini; kṛtsnam—secara keseluruhan; avaśam—dengan sendirinya; prakṛteḥ—dari kekuatan alam; vaśāt—di bawah kewajiban.
9.9
na ca māḿ tāni karmaṇi
nibadhnanti dhanañjaya
udāsīna-vad āsīnam
asaktaḿ teṣu karmasu
na—tidak pernah; ca—juga; mām—Aku; tāni—semua itu; karmaṇi—kegiatan; nibadhnanti—mengikat; dhanañjaya—wahai perebut kekayaan; udāsīna-vat—seolah-olah netral; āsīnam—terletak; asaktam—tanpa tertarik; teṣu—untuk yang itu; karmasu—kegiatan.
9.10
mayādhyakṣeṇa prakṛtiḥ
sūyate sa-carācaram
hetunānena kaunteya
jagad viparivartate
mayā—oleh-Ku; adhyakṣeṇa—oleh pengawasan; prakṛtiḥ—alam material; sūyate—mewujudkan; sa—kedua-duanya; cara-acaram—yang bergerak dan yang tidak bergerak; hetunā—karena alasan; anena—ini; kaunteya—wahai putera Kuntī ; jagat—manifestasi alam semesta; viparivartate—bekerja.
9.11
avajānanti māḿ mūḍhā
mānuṣīḿ tanum āśritam
paraḿ bhāvam ajānanto
mama bhūta-maheśvaram
avajānanti—mengejek; mām—Aku; mūḍhāḥ—orang bodoh; mānuṣīm—dalam bentuk manusia; tanum—sebuah badan; āśritam—menerima; param—rohani; bhāvam—sifat; ajānantaḥ—tidak mengetahui; mama—milik-Ku; bhūta—segala sesuatu yang ada; mahā-īśvaram—Pemilik Yang Paling Utama.
9.12
moghāśā mogha-karmaṇo
mogha-jñānā vicetasāḥ
rākṣasīm āsurīḿ caiva
prakṛtiḿ mohinīḿ śritāḥ
mogha-āśāḥ—dibingungkan dalam harapannya; mogha-karmaṇaḥ—dibingungkan dalam kegiatan yang dimaksudkan untuk membuahkan hasil; mogha-jñānāḥ—dibingungkan dalam pengetahuan; vicetasāḥ—dibingungkan; rākṣasīm—jahat; āsurīm—tidak percaya pada Tuhan; ca—dan; evā—pasti; prakṛtim—alam; mohinīm—membingungkan; śritāh—berlindung kepada.
9.13
mahātmānas tu māḿ pārtha
daivīḿ prakṛtim āśritāḥ
bhajanty ananya-manaso
jñātvā bhūtādim avyayām
mahā-ātmānaḥ—roh-roh yang mulia; tu—tetapi; mām—kepada-Ku; pārtha—wahai putera Pṛthā; daivīm—rohani; prakṛtim—alam; aśritāh—sesudah berlindung kepada; bhajanti—mengabdikan diri; ananya-manasāḥ—tanpa pikiran menyimpang; jñātvā—mengenal; bhūta—ciptaan; ādim—asal mula; avyayām—tidak dapat dimusnahkan.
.
9.14
satataḿ kīrtayanto māḿ
yatantaś ca dṛḍha-vratāḥ
namasyantaś ca māḿ bhaktyā
nitya-yuktā upāsate
satatam—selalu; kīrtayantaḥ—memuji; mām—tentang-Ku; yatantaḥ—berusaha sepenuhnya; ca—juga; dṛḍha-vratāḥ—dengan ketabahan hati; namasyantaḥ—bersujud; ca—dan; mām—Aku; bhaktyā—dalam bhakti; nitya-yuktāḥ—tekun untuk selamanya; upāsate—menyembah.
9.15
jñāna-yajñena cāpy anye
yajanto mām upāsate
ekatvena pṛthaktvena
bahudhā viśvato-mukham
jñāna-yajñena—dengan mengembangkan pengetahuan; ca—juga; api—pasti; anye—orang lain; yajantaḥ—mengorbankan; mām—Aku; upāsate—menyembah; ekatvena—dalam persatuan; pṛthaktvena—dalam sifat yang mendua; bahudhā—dalam keanekaan; viśvataḥ-mukham—dan dalam bentuk semesta.
9.16
ahaḿ kratur ahaḿ yajñaḥ
svadhāham aham auṣadham
mantro 'ham aham evājyam
aham agnir ahaḿ hutam
aham—Aku; kratuḥ—ritual Veda; aham—Aku; yajñaḥ—korban suci menurut smṛti; svadhā—persembahan;aham—Aku; aham—Aku; auṣadham—yang menyembuhkan; mantraḥ—mantera rohani; aham—Aku; aham—Aku; evā—pasti; ājyam—mentega yang dicairkan; aham—Aku; agniḥ—api; aham—Aku; hutam—persembahan.
9.17
pitāham asya jagato
mātā dhātā pitāmahaḥ
vedyaḿ pavitram oḿkāra
ṛk sāma yajur eva ca
pitā—ayah; aham—Aku; asya—dari ini; jagataḥ—alam semesta; matā—ibu; dhātā—penyangga; pitāmahaḥ—kakek; vedyam—apa yang dapat diketahui; pavitram—itu yang menyucikan; oḿ-kāra—suku kata om; ṛk—Ṛg Veda; sāma—Sāma Veda; yajuḥ—Yajur Veda; evā—pasti; ca—dan.
9.18
gatir bhartā prabhuḥ sākṣī
nivāsaḥ śaraṇaḿ suhṛt
prabhavaḥ pralayaḥ sthānaḿ
nidhānaḿ bījam avyayām
gatiḥ—tujuan; bhartā—pemelihara; prabhuḥ—penguasa; sākṣī—saksi; nivāsaḥ—tempat tinggal; śaraṇam—tempat perlindungan; su-hṛt—kawan yang paling akrab; prabhāvaḥ—ciptaan; pralayaḥ—peleburan; sthānam—dasar; nidhanam—tempat bersandar; bījam—benih; avyayām—tidak dapat dimusnahkan.
9.19
tapāmy aham ahaḿ varṣaḿ
nigṛhṇāmy utsṛjāmi ca
amṛtaḿ caiva mṛtyuś ca
sad asac cāham Arjuna
tapāmi—memberi panas; aham—Aku; aham—Aku; varṣam—hujan; nigṛhṇāmi—menahan; utsṛjāmi—mengirim; ca—dan; amṛtam—kekekalan; ca—dan; evā—pasti; mṛtyuḥ—kematian; ca—dan; sat—roh; asat—alam; ca—dan; aham—Aku; Arjuna—wahai Arjuna.
9.20
trai-vidyā māḿ soma-pāḥ pūta-pāpā
yajñair iṣṭvā svar-gatiḿ prārthayante
te puṇyam āsādya surendra-lokam
aśnanti divyān divi deva-bhogān
trai-vidyāḥ—orang yang menguasai tiga Veda; mām—Aku; soma-pāḥ—peminum air soma; pūta— disucikan; pāpaḥ—dari dosa; yajñaiḥ—dengan korban suci; iṣṭvā—menyembah; svaḥ-gatim—perjalanan ke surga; prārthayante—berdoa untuk; te—mereka; puṇyam—saleh; āsādya—mencapai; sura-indra—milik indra; lokam—dunia; aśnanti—menikmati; divyān—mengenai surga; divi—di surga; deva-bhogān—kesenangan para dewa.
9.21
te taḿ bhuktvā svarga-lokaḿ viśālaḿ
kṣīṇe puṇye martya-lokaḿ viśanti
evaḿ trayī-dharmam anuprapannā
gatāgataḿ kāma-kāmā labhante
te—mereka; tam—itu; bhuktvā—menikmati; svargalokam—surga; viśālam—luas; kṣīṇe—dengan habisnya; puṇye—hasil kegiatannya yang saleh; martya-lokam—ke bumi, tempat kematian; viśanti—jatuh; evam—demikian; trayī—dari tiga Veda; dharmam—ajaran; anuprapannāḥ—mengikuti; gata-āgatam—kematian dan kelahiran; kāma-kāmāḥ—menginginkan kenikmatan indera-indera; labhante—mencapai.
9.22
ananyāś cintayanto māḿ
ye janāḥ paryupāsate
teṣāḿ nityābhiyuktānāḿ
yoga-kṣemaḿ vahāmy aham
ananyāḥ—tidak mempunyai tujuan lain; cintayantaḥ—memusatkan pikiran; mām—kepada-Ku; ye—orang yang; janaḥ—orang; paryupāsate—menyembah dengan cara yang sebenarnya; teṣām—kepada mereka; nitya—senantiasa; abhiyuktānām—mantap dalam bhakti; yoga—kebutuhan; kṣemam—perlindungan; vahāmi—membawa; aham—Aku.
9.23
ye 'py anya-devatā-bhaktā
yajante śraddhayānvitāḥ
te 'pi mām eva kaunteya
yajanty avidhi-pūrvakam
ye—orang yang; api—juga; anya—dari yang lain; devatā—dewa-dewa; bhaktaḥ—para penyembah; yajante—menyembah; śraddhayā anvitāḥ—dengan kepercayaan; te—mereka; api—juga; mām—Aku; evā—hanya; kaunteya—wahai putera Kuntī ; yajanti—mereka menyembah; avidhi-pūrvakam—dengan cara keliru.
9.24
ahaḿ hi sarva-yajñānāḿ
bhoktā ca prabhur eva ca
na tu mām abhijānanti
tattvenātaś cyavanti te
aham—Aku; hi—pasti; sarva—dari semua; yajñānām—korban-korban suci; bhoktā—yang menikmati; ca—dan; prabhuḥ—Tuhan; evā—juga; ca—dan; na—tidak; tu—tetapi; mām—Aku; abhijānanti—mereka mengenal; tattvena—dalam kenyataan; ataḥ—karena itu; cyavanti—jatuh; te—mereka.
9.25
yānti deva-vratā devān
pitṝn yānti pitṛ-vratāḥ
bhūtāni yānti bhūtejyā
yānti mad-yājino 'pi mām
yānti—pergi; deva-vratāḥ—para penyembah dewa; devān—kepada para dewa; pitṝn—kepada para leluhur; yānti—pergi; pitṛ-vratāḥ—para penyembah leluhur; bhūtāni—kepada para hantu dan roh-roh halus; yānti—pergi; bhūta-ijyāḥ—para penyembah roh-roh halus dan hantu-hantu; yānti—pergi; mat—milik-Ku; yājinaḥ—para penyembah; api—tetapi; mām—kepada-Ku.
9.26
patraḿ puṣpaḿ phalaḿ toyaḿ
yo me bhaktyā prayacchati
tad ahaḿ bhakty-upahṛtam
aśnāmi prayatātmanaḥ
patram—daun; puṣpam—bunga; phalam—buah; toyam—air; yaḥ—siapapun; me—kepada-Ku; bhaktyā—dengan bhakti; prayacchati—mempersembahkan; tat—itu; aham—Aku; bhaktiupahṛtam—dipersembahkan dalam bhakti; aśnāmi—menerima; prayata-ātmanaḥ—dari orang yang kesadarannya murni.
9.27
yat karoṣi yad aśnāsi
yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya
tat kuruṣva mad-arpaṇam
yat—apapun; karoṣi—engkau lakukan; yat—apapun; aśnāsi—engkau makan; yat—apapun; juhoṣi—engkau persembahkan; dadāsi—engkau berikan; yat—apapun; yat—apapun; tapasyasi—pertapaan yang engkau lakukan; kaunteya—wahai putera Kuntī ; tat—itu; kuruṣva—laksanakan; mat—kepada-Ku; arpaṇam—sebagai persembahan.
9.28
śubhāśubha-phalair evaḿ
mokṣyase karma-bandhanaiḥ
sannyāsa-yoga-yuktātmā
vimukto mām upaiṣyasi
śubha—dari yang menguntungkan; aśubha—dan yang tidak menguntungkan; phalaiḥ—hasil; evam—demikian; mokṣyase—engkau akan dibebaskan; karma—dari pekerjaan; bandhanaiḥ—dari ikatan; sannyāsa—dari pelepasan ikatan; yoga—yoga; yukta-ātmā—dengan pikiran mantap pada;
vimuktaḥ—dibebaskan; mām—kepada-Ku; upaiṣyasi—engkau akan mencapai.
9.29
samo 'haḿ sarva-bhūteṣu
na me dveṣyo 'sti na priyaḥ
ye bhajanti tu māḿ bhaktyā
mayi te teṣu cāpy aham
samaḥ—bersikap yang sama; aham—Aku; sarva-bhūteṣu—kepada semua mahkluk hidup; na—tiada seorangpun; me—kepada-Ku; dveṣyah—benci; asti—ada; na—tidak juga; priyaḥ—disayangi; ye—orang yang; bhajanti—melakukan pengabdian rohani; tu—tetapi; mām—kepada-Ku; bhaktyā—dalam bhakti; mayi—berada di dalam diri-Ku; te—orang seperti itu; teṣu—dalam mereka; ca—juga; api—pasti; aham—Aku.
9.30
api cet su-durācāro
bhajate mām ananya-bhāk
sādhur eva sa mantavyaḥ
samyag vyavasito hi saḥ
api—meskipun; cet—kalau; su-durācāraḥ—orang yang melakukan perbuatan yang paling jijik; bhajate—tekun dalam bhakti; mām—kepada-Ku; ananya-bhāk—tanpa menyimpang; sādhuḥ—orang suci; evā—pasti;saḥ—dia; mantavyaḥ—harus diakui; samyak—sepenuhnya; vyavasitāḥ—mantap dalam ketabahan hati; hi—pasti; saḥ—dia.
9.31
kṣipraḿ bhavati dharmātmā
śaśvac-chāntiḿ nigacchati
kaunteya pratijānīhi
na me bhaktaḥ praṇaśyati
kṣipram—dalam waktu yang dekat sekali; bhavati—menjadi; dharma-ātmā—saleh; śaśvat-śāntim—kedamaian yang suci; nigacchati—mencapai; kaunteyā—wahai putera Kuntī ; pratijānīhi—maklumkanlah; na—tidak pernah; me—milik-Ku; bhaktaḥ—penyembah; praṇaśyāti—binasa.
9.32
māḿ hi pārtha vyapāśritya
ye 'pi syuḥ pāpa-yonayaḥ
striyo vaiśyās tathā śūdrās
te 'pi yānti parāḿ gatim
mām—dari-Ku; hi—pasti; pārtha—wahai putera Pṛthā; vyapāśritya—berlindung secara khusus; ye—orang yang; api—juga; syuḥ—adalah; pāpa-yonayaḥ—dilahirkan dalam keluarga yang lebih rendah; striyaḥ—wanita; vaiśyāḥ—para pedagang; tathā—juga; śūdrāḥ—golongan manusia yang lebih rendah; te api—merekapun; yānti—pergi; param—kepada yang tertinggi; gatim—tujuan.
9.33
kiḿ punar brāhmaṇāḥ puṇyā
bhaktā rājarṣayas tathā
anityam asukhaḿ lokam
imaḿ prāpya bhajasva mām
kim—betapa; punaḥ—lagi; brahmaṇaḥ—para brahmaṇā; puṇyāḥ—saleh; bhaktaḥ—para penyembah; rāja-ṛṣayaḥ—raja-raja yang suci; tathā—juga; anityam—sementara; asukham—penuh dengan kesengsaraan; lokam—planet; imām—ini; prāpya—mencapai; bhajasva—menekuni cinta-bhakti; mām—kepada-Ku.
man-manā bhava mad-bhakto mad-yājī māḿ namaskuru
mām evaiṣyasi yuktvāivam ātmānaḿ mat-parāyaṇaḥ | 34
mat-manāḥ—selalu berpikir tentang-Ku; bhava—jadilah; mat—milik-Ku; bhaktaḥ—penyembah; mat—milik-Ku; yājī—penyembah; mām—kepada-Ku; namaskuru—bersujud; mām—kepada-Ku; evā—sepenuhnya; eṣyasi—engkau akan datang; yuktvā—dengan berpikir secara khusuk; evam—demikian; ātmanām—rohmu; mat-parāyaṇāḥ—setia kepada-Ku.