Arti Bhagavad Gita Gama BaliApril 6, 2020Kitab Suci Weda Smerti 2 comments Arti Bhagavad Gita Arti Bhagavad Gita Arti Bhagavad Gita per kata-katanya Bhagavad Gita 1.1 ॥१-१॥ धृतराष्ट्र उवाच ।Dhṛtarāṣṭra uvāca Dhṛtarāṣṭraḥ uvāca—Rājā Dhṛtarāṣṭra berkata; धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ dharma-kṣetre—di tempat suci; Read More..
Kshetra-Kshetrajnavibhaga Yoga Gama BaliSeptember 1, 2019Kitab Bhagawad Gita No comment Kshetra-Kshetrajnavibhaga Yoga Bhagavad Gita 13.1 Arjuna uvāca prakṛtiḿ puruṣaḿ caiva kṣetraḿ kṣetra-jñam eva ca etad veditum icchāmi jñānaḿ jñeyaḿ ca keśava | 1 Arjunaḥ uvāca—Arjuna berkata; prakṛtim—alam; puruṣam—yang menikmati; ca—juga; evā—pasti; kṣetram—lapangan; kṣetra-jñam—yang mengenal Read More..
Bhagawad Gita XIII Gama BaliSeptember 24, 2016Kitab Bhagawad Gita No comment Bhagawad Gita XIII Bab 13 Bhagawadgita Kshetra-Kshetrajña yoga (37 sloka) Badan ialah kshetra (sebuah padang luas) jiwa ialah kshetrajña (yang mengetahui padang). Ini diikuti dengan uraian tentang jnana (ilmu), jneya (Brahman, objek untuk dikenali), Read More..