Arti Bhagavad Gita Gama BaliApril 6, 2020Kitab Suci Weda Smerti 2 comments Arti Bhagavad Gita Arti Bhagavad Gita Arti Bhagavad Gita per kata-katanya Bhagavad Gita 1.1 ॥१-१॥ धृतराष्ट्र उवाच ।Dhṛtarāṣṭra uvāca Dhṛtarāṣṭraḥ uvāca—Rājā Dhṛtarāṣṭra berkata; धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ dharma-kṣetre—di tempat suci; Read More..
Guna Traya Vibhaga Yoga Gama BaliSeptember 1, 2019Kitab Bhagawad Gita No comment Guna Traya Vibhaga Yoga Bhagavad Gita 14.1 śrī-bhagavān uvāca paraḿ bhūyaḥ pravakṣyāmi jñānānāḿ jñānam uttamam yaj jñātvā munayaḥ sarve parāḿ siddhim ito gatāḥ | 1 Śrī-bhagavān uvāca— Sri Krishna bersabda; param—rohani; bhūyaḥ—lagi; pravakṣyāmi—Aku akan Read More..
Bhagavad Gita 14 Gama BaliApril 15, 2019Kitab Bhagawad Gita 1 comment Bhagavad Gita 14 śrī-bhagavān uvāca:paraḿ bhūyaḥ pravakṣyāmijñānānāḿ jñānam uttamamyaj jñātvā munayaḥ sarveparāḿ siddhim ito gatāḥ Bhagavadgita 14.1 idaḿ jñānam upāśrityamama sādharmyam āgatāḥsarge 'pi nopajāyantepralaye na vyathanti ca Bhagavadgita 14.2 mama yonir mahad brahmatasmin garbhaḿ Read More..
Bhagawad Gita XIV Gama BaliSeptember 24, 2016Kitab Bhagawad Gita 8 comments Bhagawad Gita XIV Bab 14 Bhagawadgita Kshetra-Kshetrajña yoga (27 sloka) Prakrti (alam) mempunyai tiga sifat (Triguṇa) yaitu Sattwam, Rajas, dan Tamas. Uraian terperinci tentang tiga sifat ini dan tentang seseorang yang telah menjangkaui tiga Read More..