Bhagawad Gita XVIII.62 तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ tameva śaraṇaṃ gaccha sarvabhāvena bhārata, tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam. BG 18.62 In him take refuge in every way
Bhagawad Gita XVIII.77 तच् च संस्मृत्य-संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ tac ca saṃsmṛtya-saṃsmṛtya rūpamatyadbhutaṃ hareḥ, vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ. BG 18.78 arti Bhagawad Gita 18.77 Remembering,
Bhagawad Gita XVIII Bab 18 Bhagawadgita Moksha Samnyana yoga (78 sloka) Bab ini menyentuh tentang beberapa perkara seperti tyaga (pengorbanan), samnyasa (pelepasan), jnana (ilmu), karma (tindakan), karta (pembuat) yang dikategorikan menurut triguna. Pembahagian masyarakat