Bhagawad Gita Bab 3 Bhagawad Gita Bab 3 Arjuna bertanya: Kṛṣṇa, jika Kau menganggap buddhi atau inteligensia lebih baik dari karma atau perbuatan, lalu mengapa Engkau mendesakku untuk berbuat sesuatu, untuk berperang? Apa yang
Bhagawad Gita III.11 देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ devānbhāvayatānena te devā bhāvayantu vaḥ, parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha. (BG 3.11) Foster by this the gods and let the gods
Bhagawad Gita III.10 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ, anena prasaviṣyadhvameṣa vo’stviṣṭakāmadhuk. BG 3.10 With sacrifice the Lord of creatures of old created creatures and