Mundaka Upanishad 1.2.13 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.13 Mundaka Upanisad 1.2.13 तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥ Mundaka Upanishad 1.2.13 tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya | yenākṣaraṃ puruṣaṃ Read More..
Mundaka Upanishad 1.2.12 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.12 Mundaka Upanisad 1.2.12 परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ Mundaka Upanishad 1.2.12 parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena | tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham || 12 Read More..
Mundaka Upanishad 1.2.10 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.10 Mundaka Upanisad 1.2.10 इष्टापूर्तṁ मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥ Mundaka Upanishad 1.2.10 iṣṭāpūrtaṁ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ | Read More..
Mundaka Upanishad 1.2.7 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.7 Mundaka Upanisad 1.2.7 प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनंदन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥ Mundaka Upanishad 1.2.7 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma Read More..
Mundaka Upanishad 1.2.6 Gama BaliAugust 6, 2019Mundaka Upanishad 1 comment Mundaka Upanishad 1.2.6 Mundaka Upanisad 1.2.6 एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥ Mundaka Upanishad 1.2.6 ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti | priyāṃ Read More..
Mundaka Upanishad 1.2.5 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.5 Mundaka Upanisad 1.2.5 एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयोह्याददायन् । तन्नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेको'धिवासः ॥ ५ ॥ Mundaka Upanishad 1.2.5 eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayohyādadāyan | tannayantyetāḥ sūryasya raśmayo yatra Read More..
Mundaka Upanishad 1.2.4 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.4 Mundaka Upanisad 1.2.4 काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥ Mundaka Upanishad 1.2.4 kālī karālī ca manojavā Read More..
Mundaka Upanishad 1.2.3 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.3 Mundaka Upanisad 1.2.3 यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥ ३ ॥ Mundaka Upanishad 1.2.3 yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṃ ca | ahutamavaiśvadevamavidhinā hutamāsaptamāṃstasya lokānhinasti || 3 || Mundaka Upanisad 1.2.3 3. He whose agnihotra Read More..
Mundaka Upanishad 1.2.2 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.2 Mundaka Upanisad 1.2.2 यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥ Mundaka Upanishad 1.2.2 yadā lelāyate hyarciḥ samiddhe havyavāhane | tadājyabhāgāvantareṇāhutīḥ pratipādayet || 2 || Mundaka Upanisad 1.2.2 Read More..
Mundaka Upanishad 1.2.1 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.1 Mundaka Upanisad 1.2.1 tadetatsatyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni | tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke || 1 || Mundaka Upanisad 1.2.1 तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि Read More..