Mundaka Upanishad 1.2.11 Gama BaliAugust 6, 2019Mundaka Upanishad 1 comment Mundaka Upanishad 1.2.11 Mundaka Upanisad 1.2.11 तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥ Mundaka Upanishad 1.2.11 tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ Read More..
Mundaka Upanishad 1.2.10 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.10 Mundaka Upanisad 1.2.10 इष्टापूर्तṁ मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥ Mundaka Upanishad 1.2.10 iṣṭāpūrtaṁ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ | Read More..
Mundaka Upanishad 1.2.9 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.9 Mundaka Upanisad 1.2.9 अविद्यायं बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥ Mundaka Upanishad 1.2.9 avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ | yatkarmiṇo Read More..
Mundaka Upanishad 1.2.8 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.8 Mundaka Upanisad 1.2.8 अविद्यायामन्तरे वर्तमानाः स्वयṁ धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥ Mundaka Upanishad 1.2.8 avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṃ manyamānāḥ | jaṅghanyamānāḥ pariyanti Read More..
Mundaka Upanishad 1.2.7 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.7 Mundaka Upanisad 1.2.7 प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनंदन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥ Mundaka Upanishad 1.2.7 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma Read More..
Mundaka Upanishad 1.2.4 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.4 Mundaka Upanisad 1.2.4 काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥ Mundaka Upanishad 1.2.4 kālī karālī ca manojavā Read More..
Mundaka Upanishad 1.2.3 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.3 Mundaka Upanisad 1.2.3 यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥ ३ ॥ Mundaka Upanishad 1.2.3 yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṃ ca | ahutamavaiśvadevamavidhinā hutamāsaptamāṃstasya lokānhinasti || 3 || Mundaka Upanisad 1.2.3 3. He whose agnihotra Read More..
Mundaka Upanishad 1.2.2 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.2 Mundaka Upanisad 1.2.2 यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥ Mundaka Upanishad 1.2.2 yadā lelāyate hyarciḥ samiddhe havyavāhane | tadājyabhāgāvantareṇāhutīḥ pratipādayet || 2 || Mundaka Upanisad 1.2.2 Read More..
Mundaka Upanishad 1.2.1 Gama BaliAugust 6, 2019Mundaka Upanishad No comment Mundaka Upanishad 1.2.1 Mundaka Upanisad 1.2.1 tadetatsatyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni | tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke || 1 || Mundaka Upanisad 1.2.1 तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि Read More..
Mundaka Upanishad 1.1.9 Gama BaliAugust 5, 2019Mundaka Upanishad 1 comment Mundaka Upanishad 1.1.9 Mundaka Upanisad 1.1.9 यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९ ॥ Mundaka Upanishad 1.1.9 yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ | tasmādetadbrahma nāma rūpamannaṃ ca jāyāte Read More..