Rig Veda I.162 Veda Sruti RSI-nya: Dirhatama Uchathya (1-22). Dewata-nya: ASWA. Metrum-nya: Tristup (1-2, 4-5, 7-22), Jagati (3, 6). Rgveda I.162 ini merisikan mantra-mantra yang berhubungan dengan ritual Aswamedha Yadnya. Berkenaan dengan Asvamedha Yadnya,
Rig Veda I.105.1-19 चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि | न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी || candramā apsvantarā suparṇo dhāvate divi na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya
Rig Veda I.10 berikut ini sloka sruti Reg Weda Mandala 1 bagian ke 10: Rig Veda I.10.1 गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | ghāyanti tvā ghāyatriṇo.arcantyarkamarkiṇaḥ | 1 THE chanters hymn thee, they who say the
Rig Veda I.8 Berikut ini Sloka Sruti Reg Weda Mandala I Bagian ke 8: Rig Veda I.8.1 एन्द्र सानसिं रयिं सजित्वानं सदासहम | वर्षिष्ठमूतये भर || endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham | varṣiṣṭhamūtaye bhara