Bhagawad Gita VI.31 सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ, sarvathā vartamāno’pi sa yogī mayi vartate. BG 6.31 The Yogin who has taken his stand
Bhagawad Gita VI.30 यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati, tasyāhaṃ na praṇaśyāmi sa ca
Bhagawad Gita VI.29 सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani, īkṣate yogayuktātmā sarvatra samadarśanaḥ. BG 6.29 The man whose self is in Yoga, sees the self in all beings
Bhagawad Gita VI.27 प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam, upaiti śāntarajasaṃ brahmabhūtamakalmaṣam. BG 6.27 When the mind is thoroughly quieted, then there comes upon the Yogin stainless,
Bhagawad Gita XVIII.61 ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ īśvaraḥ sarvabhūtānāṃ hṛddeśe’rjuna tiṣṭhati, bhrāmayansarvabhūtāni yantrārūḍhāni māyayā. BG 18.61 The Lord, O Arjuna, is seated in the heart of all beings turning