GAMABALI | Tradisi Bali dan Budaya Bali
Dronabhisheka Parva
1 [स]
सेनापत्यं तु संप्राप्य भारद्वाजॊ महारथः
युयुत्सुर वयूह्य सैन्यानि परायात तव सुतैः सह
2 सैन्धवश च कलिङ्गश च विकर्णश च तवात्मजः
दक्षिणं पर्श्वम अस्थाय समतिष्ठन्त दंशिताः
3 परपक्षः शकुनिस तेषां परवरैर हयसादिभिः
ययौ गान्धारकैः सार्धं विमलप्रासयॊधिभिः
4 कृपश च कृतवर्मा च चित्रसेनॊ विविंशतिः
दुःशासन मुखा यत्ताः सव्यं पार्श्वम अपालयन
5 तेषां परपक्षाः काम्बॊजाः सुदक्षिण पुरःसराः
ययुर अश्वैर महावेगैः शकाश च यवनैः सह
6 मद्रास तरिगर्ताः साम्बष्ठाः परतीच्यॊचीद्यवासिनः
शिबयः शूरसेनाश च शूद्राश च मलदैः सह
7 सौवीराः कितवाः पराच्या दाक्षिणात्याश च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः
8 हर्षयन सर्वसैन्यानि बलेषु बलम आदधत
ययौ वैकर्तनः कर्णः परमुखे सर्वधन्विनाम
9 तस्य दीप्तॊ महाकायः सवान्य अनीकानि हर्षयन
हस्तिकक्ष्या महाकेतुर बभौ सूर्यसमद्युतिः
10 न भीष्म वयसनं कश चिद दृष्ट्वा कर्णम अमन्यत
विशॊकाश चाभवन सर्वे राजानः कुरुभिः सह
11 हृष्टाश च बहवॊ यॊधास तत्राजल्पन्त संगताः
न हि कर्णं रणे दृष्ट्वा युधि सथास्यन्ति पाण्डवाः
12 कर्णॊ हि समरे शक्तॊ जेतुं देवान स वासवान
किम उ पाण्डुसुतान युद्धे हीनवीर्यपराक्रमान
13 भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना
तांस तु कर्णः शरैस तीक्ष्णैर नाशयिष्यत्य असंशयम
14 एवं बरुवन्तस ते ऽनयॊन्यं हृष्टरूपा विशां पते
राधेयं पूजयन्तश च परशंसन्तश च निर्ययुः
15 अस्माकं शकटव्यूहॊ दरॊणेन विहितॊ ऽभवत
परेषां करौञ्च एवासीद वयूहॊ राजन महात्मनाम
परीयमाणेन विहितॊ धर्मराजेन भारत
16 वयूह परमुखतस तेषां तस्थतुः पुरुषर्षभौ
वानरध्वजम उच्छ्रित्य विष्वक्सेनधनंजयौ
17 ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम
आदित्यपथगः केतुः पार्थस्यामित तेजसः
18 दीपयाम आस तत सैन्यं पाण्डवस्य महात्मनः
यथा परज्वलितः सूर्यॊ युगान्ते वै वसुंधराम
19 अस्यताम अर्जुनः शरेष्ठॊ गाण्डीवं धनुषां वरम
वासुदेवश च भूतानां चक्राणां च सुदर्शनम
20 चत्वार्य एतानि तेजांसि वहञ शवेतहयॊ रथः
परेषाम अग्रतस तस्थौ कालचक्रम इवॊद्यतम
21 एवम एतौ महात्मानौ बलसेनाग्रगाव उभौ
तावकानां मुखं कर्णः परेषां च धनंजयः
22 ततॊ जाताभिसंरम्भौ परस्परवधैषिणौ
अवेक्षेतां तदान्यॊन्यं समरे कर्ण पाण्डवौ
1 [s]
senāpatyaṃ tu saṃprāpya bhāradvājo mahārathaḥ
yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha
2 saindhavaś ca kaliṅgaś ca vikarṇaś ca tavātmajaḥ
dakṣiṇaṃ parśvam asthāya samatiṣṭhanta daṃśitāḥ
3 prapakṣaḥ śakunis teṣāṃ pravarair hayasādibhiḥ
yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ
4 kṛpaś ca kṛtavarmā ca citraseno viviṃśatiḥ
duḥśāsana mukhā yattāḥ savyaṃ pārśvam apālayan
5 teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇa puraḥsarāḥ
yayur aśvair mahāvegaiḥ śakāś ca yavanaiḥ saha
6 madrās trigartāḥ sāmbaṣṭhāḥ pratīcyocīdyavāsinaḥ
śibayaḥ śūrasenāś ca śūdrāś ca maladaiḥ saha
7 sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāś ca sarvaśaḥ
tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ
8 harṣayan sarvasainyāni baleṣu balam ādadhat
yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām
9 tasya dīpto mahākāyaḥ svāny anīkāni harṣayan
hastikakṣyā mahāketur babhau sūryasamadyutiḥ
10 na bhīṣma vyasanaṃ kaś cid dṛṣṭvā karṇam amanyata
viśokāś cābhavan sarve rājānaḥ kurubhiḥ saha
11 hṛṣṭāś ca bahavo yodhās tatrājalpanta saṃgatāḥ
na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ
12 karṇo hi samare śakto jetuṃ devān sa vāsavān
kim u pāṇḍusutān yuddhe hīnavīryaparākramān
13 bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā
tāṃs tu karṇaḥ śarais tīkṣṇair nāśayiṣyaty asaṃśayam
14 evaṃ bruvantas te 'nyonyaṃ hṛṣṭarūpā viśāṃ pate
rādheyaṃ pūjayantaś ca praśaṃsantaś ca niryayuḥ
15 asmākaṃ śakaṭavyūho droṇena vihito 'bhavat
pareṣāṃ krauñca evāsīd vyūho rājan mahātmanām
prīyamāṇena vihito dharmarājena bhārata
16 vyūha pramukhatas teṣāṃ tasthatuḥ puruṣarṣabhau
vānaradhvajam ucchritya viṣvaksenadhanaṃjayau
17 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām
ādityapathagaḥ ketuḥ pārthasyāmita tejasaḥ
18 dīpayām āsa tat sainyaṃ pāṇḍavasya mahātmanaḥ
yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām
19 asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
vāsudevaś ca bhūtānāṃ cakrāṇāṃ ca sudarśanam
20 catvāry etāni tejāṃsi vahañ śvetahayo rathaḥ
pareṣām agratas tasthau kālacakram ivodyatam
21 evam etau mahātmānau balasenāgragāv ubhau
tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ
22 tato jātābhisaṃrambhau parasparavadhaiṣiṇau
avekṣetāṃ tadānyonyaṃ samare karṇa pāṇḍavau
Sanjaya continued. 'Then that mighty car-warrior, viz., Bharadwaja's son, having obtained the command, arrayed the troops in order of battle, and went out with thy sons from desire of fighting the foe. And the ruler of the Sindhus, and the chief of the Kalingas, and thy son Vikarna, clad in mail, took up their position on the right wing (of Drona). And Sakuni, accompanied by many foremost of horsemen battling with bright lances and belonging to the Gandhara tribe, proceeded, acting as their support. And Kripa, and Kritavarman, and Chitrasena, and Vivinsati headed by Duhsasana, strove vigorously for protecting the left wing. And the Kamvojas headed by Sudakshina, and the Sakas, and the Yavanas, with steeds of great fleetness, proceeded, as the latter's support. And the Madras, the Trigartas the Amvashthas, the Westerners, the Northerners, the Malavas, the Surasenas, the Sudras the Maladas, the Sauviras, the Kaitavas, the Easterners, and the Southerners placing thy son (Duryodhana) and the Suta's son (Karna) at their head, forming the rear guard, gladdened warriors of their own army, added to the strength of the (advancing) force, Vikartana's son Karna proceeded at the head of the bowmen. And his blazing and large and tall standard bearing the advice of the elephant's rope, shone with an effulgence like that of the Sun, gladdening his own divisions. Beholding Karna, none regarded the calamity caused by Bhishma's death. And the kings, along with the Kurus, all became freed from grief. And large numbers of warriors, banded together, said unto one another, 'Beholding Karna on the field, the Pandavas will never be able to stand in battle. Indeed, Karna is quite competent to vanquish in battle the very gods with Vasava at their head. What need be said, therefore, for the sons of Pandu who are destitute of energy and prowess? The mighty-armed Bhishma spared the Parthas in battle. Karna, however, will slay them in the fight with his keen shafts.' Speaking unto one another thus and filled with joy, they proceeded, applauding and worshipping the son of Radha. As regards our army, it was arrayed by Drona in the form of a Sakata (vehicle); while the array of our illustrious foes, O king, was in the form of a Krauncha (crane), as disposed, O Bharata, by king Yudhishthira the just in great cheerfulness. At the head of their array were those two foremost of persons viz., Vishnu and Dhananjaya, with their banner set up, bearing the device of the ape. The hump of the whole army and the refuge of all bowmen, that banner of Partha, endued with immeasurable energy, as it floated in the, sky, seemed to illumine the entire host of the high-souled Yudhishthira. The banner of Partha, possessed of great intelligence, seemed to resemble the blazing Sun that riseth at the end of the Yuga for consuming the world. Amongst bowmen, Arjuna is the foremost; amongst bows, Gandiva is the foremost amongst creature Vasudeva is the first; and amongst all kinds of discs, Sudarsana is the first. Bearing these four embodiments of energy, that car unto which were yoked white steeds, took up its position in the front of the (hostile) army, like the fierce discus upraised (for striking). Thus did those two foremost of men stand at the very head of their respective forces, viz., Karna at the head of thy army, and Dhananjaya at the head of the hostile one. Both excited with wrath, and each desirous of slaying the other, Karna and Arjuna looked at each other in that battle.'
23 ततः परयाते सहसा भादर्वाजे महारथे
अन्तर नादेन घॊरेण वसुधासमकम्पत
24 ततस तुमुलम आकाशम आवृणॊत स दिवाकरम
वातॊद्धूतं रजस तीव्रं कौशेयनिकरॊपमम
25 अनभ्रे परववर्ष दयौर मांसास्थि रुधिराण्य उत
गृध्राः शयेना बडाः कङ्का वायसाश च सहस्रशः
उपर्य उपरि सेनां ते तदा पर्यपतन नृपः
26 गॊमायवश च पराक्रॊशन भयदान दारुणान रवान
अकार्षुर अपसव्यं च बहुशः पृतनां तव
चिखादिषन्तॊ मांसानि पिपासन्तश च शॊणितम
27 अपतद दीप्यमाना च स निर्घाता स कम्पना
उज्ला जवलन्ती संग्रामे पुच्छेनावृत्य सर्वशः
28 परिवेषॊ महांश चापि स विद्युत सतनयित्नुमान
भास्करस्याभवद राजन परयाते वाहिनीपतौ
29 एते चान्ये च बहवः परादुरासन सुदारुणाः
उत्पाता युधि वीराणां जीवितक्षयकारकाः
30 ततः परववृते युद्धं परस्परवधैषिणाम
कुरुपाण्डवसैन्यानां शब्देनानादयज जगत
31 ते तव अन्यॊन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह
परत्यघ्नन निशितैर बाणैर जय गृद्धाः परहारिणः
32 स पाण्डवानां महतीं महेष्वासॊ महाद्युतिः
वेगेनाभ्यद्रवत सेनां किरञ शरशतैः शितैः
33 दरॊणम अभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः
परत्यगृह्णंस तदा राजञ शरवर्षैः पृथक पृथक
34 संक्षॊभ्यमाणा दरॊणेन भिद्यमाना महाचमूः
वयशीर्यत सपाञ्चाला वातेनेव बलाहकाः
35 बहूनीह विकुर्वाणॊ दिव्यान्य अस्त्राणि संयुगे
अपीडयत कषणेनैव दरॊणः पाण्डव सृञ्जयान
36 ते वध्यमाना दरॊणेन वासवेनेव दानवाः
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरॊगमाः
37 ततॊ दिव्यास्त्रविच छूरॊ याज्ञसेनिर महारथः
अभिनच छरवर्षेण दरॊणानीकम अनेकधा
38 दरॊणस्य शरवर्षैस तु शरवर्षाणि भागशः
संनिवार्य ततः सेनां कुरून अप्य अवधीद बली
39 संहृत्य तु ततॊ दरॊणः समवस्थाप्य चाहवे
सवम अनीकं महाबाहुः पार्षतं समुपाद्रवत
40 स बाणवर्षं सुमहद असृजत पार्षतं परति
मघवान समभिक्रुद्धः सहसा दानवेष्व इव
41 ते कम्प्यमाना दरॊणेन बाणैः पाण्डव सृञ्जयाः
पुनः पुनर अभज्यन्त सिंहेनेवेतरे मृगाः
42 अथ पर्यपतद दरॊणः पाण्डवानां बलं बली
अलातचक्रवद राजंस तद अद्भुतम इवाभवत
43 खचर नगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलद अनिलपताकं हरादिनं वल्गिताश्वम
सफटिकविमलकेतुं तापनं शात्रवाणां; रथवरम अधिरूढः संजहारारि सेनाम
23 tataḥ prayāte sahasā bhādarvāje mahārathe
antar nādena ghoreṇa vasudhāsamakampata
24 tatas tumulam ākāśam āvṛṇot sa divākaram
vātoddhūtaṃ rajas tīvraṃ kauśeyanikaropamam
25 anabhre pravavarṣa dyaur māṃsāsthi rudhirāṇy uta
gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāś ca sahasraśaḥ
upary upari senāṃ te tadā paryapatan nṛpaḥ
26 gomāyavaś ca prākrośan bhayadān dāruṇān ravān
akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava
cikhādiṣanto māṃsāni pipāsantaś ca śoṇitam
27 apatad dīpyamānā ca sa nirghātā sa kampanā
ujlā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ
28 pariveṣo mahāṃś cāpi sa vidyut stanayitnumān
bhāskarasyābhavad rājan prayāte vāhinīpatau
29 ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ
utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ
30 tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām
kurupāṇḍavasainyānāṃ śabdenānādayaj jagat
31 te tv anyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha
pratyaghnan niśitair bāṇair jaya gṛddhāḥ prahāriṇaḥ
32 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ
vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ
33 droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ
pratyagṛhṇaṃs tadā rājañ śaravarṣaiḥ pṛthak pṛthak
34 saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ
vyaśīryata sapāñcālā vāteneva balāhakāḥ
35 bahūnīha vikurvāṇo divyāny astrāṇi saṃyuge
apīḍayat kṣaṇenaiva droṇaḥ pāṇḍava sṛñjayān
36 te vadhyamānā droṇena vāsaveneva dānavāḥ
pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ
37 tato divyāstravic chūro yājñasenir mahārathaḥ
abhinac charavarṣeṇa droṇānīkam anekadhā
38 droṇasya śaravarṣais tu śaravarṣāṇi bhāgaśaḥ
saṃnivārya tataḥ senāṃ kurūn apy avadhīd balī
39 saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave
svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat
40 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati
maghavān samabhikruddhaḥ sahasā dānaveṣv iva
41 te kampyamānā droṇena bāṇaiḥ pāṇḍava sṛñjayāḥ
punaḥ punar abhajyanta siṃhenevetare mṛgāḥ
42 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī
alātacakravad rājaṃs tad adbhutam ivābhavat
43 khacara nagarakalpaṃ kalpitaṃ śāstradṛṣṭyā; calad anilapatākaṃ hrādinaṃ valgitāśvam
sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ; rathavaram adhirūḍhaḥ saṃjahārāri senām
"Then when that mighty car-warrior, viz.. Bharadwaja's son, proceeded to battle with great speed, the earth seemed to tremble with loud sounds of wailing. Then the thick dust, raised by the wind resembling a canopy of tawny silk, enveloped the sky and the sun. And though the firmament was cloudless, yet a shower fell of pieces of flesh, bones, and blood. And vultures and hawks and cranes and Kankas, and crows in thousands, began continually to fall upon the (Kaurava) troops. And jackals yelled aloud; and many fierce and terrible birds repeatedly wheeled to the left of thy army, from desire of eating flesh and drinking blood, 1 and many blazing meteors, illuminating (the sky), and covering large areas with their tails, fell on the field with loud sound and trembling motion. And the wide disc of the sun O monarch, seemed to emit flashes of lightning with thundering noise, when commander of the (Kaurava) army set out. These and many other portents, fierce and indicating a destruction of heroes, were seen during the battle. Then commenced the encounter between the troops of the Kurus and the Pandavas, desirous of slaying each other. And so loud was the din that it seemed to fill the whole earth. And the Pandavas and the Kauravas, enraged with each other and skilled in smiting, began to strike each other with sharp weapons, from desire of victory. 'Then that great bowman of blazing effulgence rushed towards the troops of the Pandavas with great impetuosity, scattering hundreds of sharp arrows. Then the Pandavas and the Srinjayas, beholding Drona rush towards them, received him, O king, with showers upon showers (in distinct sets) of arrows. Agitated and broken by Drona, the large host of the Pandavas and the Panchalas broke like rows of cranes by force of the wind. Invoking into existence many celestial weapons in that battle, Drona, within a very short time, afflicted the Pandavas and the Srinjayas. Slaughtered by Drona, like Danavas by Vasava, the Panchalas headed by Dhrishtadyumna trembled in that battle. Then that mighty car-warrior, viz., Yajnasena's son (Dhrishtadyumna), that hero acquainted with celestial weapons, broke, with his arrowy showers, the division of Drona in many places. And the mighty son of Prishata baffling with his own arrowy showers the showers of arrows shot by Drona, caused a great slaughter among the Kurus. The mighty-armed Drona then, rallying his men in battle and gathering them together, rushed towards the son of Prishata. He then shot at Prishata's son a thick shower of arrows, like Maghavat excited with rage showering his arrows with great force upon the Danavas, Then the Pandavas and the Srinjayas, shaken by Drona with his shafts, repeatedly broke like a herd of inferior animals attacked by a lion. And the mighty Drona coursed through the Pandava force like a circle of fire. All this, O king, seemed highly wonderful. Mounted on his own excellent car which (then) resembled a city coursing through the skies, which was furnished with every necessary article according to (military) science, whose banner floated on the air, whose rattle resounded through the field, whose steeds were (well) urged, and the staff of whose standard was bright as crystal, Drona struck terror into the hearts of the enemy and caused a great slaughter among them.'"