GAMABALI | Tradisi Bali dan Budaya Bali
Dronabhisheka Parva
1 [स]
तथा दरॊणम अभिघ्नन्तं स शवसूत रथद्विपान
वयथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन
2 ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्न धनंजयौ
अब्रवीत सर्वतॊ यत्तैः कुम्भयॊनिर निवार्यताम
3 तत्रैनम अर्जुनश चैव पार्षतश च सहानुगः
पर्यगृह्णंस ततः सर्वे समायान्तं महारथाः
4 केकया भिमसेनश च सौभद्रॊ ऽथ घटॊत्कचः
युधिष्ठिरॊ यमौ मत्स्या दरुपदस्यात्मजास तथा
5 दरौपदेयाश च संहृष्टा धृष्टकेतुः स सात्यकिः
चेकितानश च संक्रुद्धॊ युयुत्सुश च महारथः
6 ये चान्ये पार्थिवा राजन पाण्डवस्यानुयायिनः
कुलवीर्यानुरूपाणि चक्रुः कर्माण्य अनेकशः
7 संगृह्यमाणां तां दृष्ट्वा पाण्डवैर वाहिनीं रणे
वयावृत्य चक्षुषी कॊपाद भारद्वाजॊ ऽनववैक्षत
8 स तीव्रं कॊपम आस्थाय रथे समरदुर्मदः
वयधमत पाण्डवानीकम अभ्राणीव सदागतिः
9 रथान अश्वान नरान नागान अभिधावंस ततस ततः
चचारॊन्मत्तवद दरॊणॊ वृद्धॊ ऽपि तरुणॊ यथा
10 तस्य शॊणितदिग्धाङ्गाः शॊणास ते वातरंहसः
आजानेया हया राजन्न अविभ्रान्ताः शरियं दधुः
11 तम अन्तकम इव करुद्धम आपतन्तं यतव्रतम
दृष्ट्वा संप्राद्रवन यॊधाः पाण्डवस्य ततस ततः
12 तेषां परद्रवतां भीमः पुनरावर्तताम अपि
वीक्षतां तिष्ठतां चासीच छब्दः परमदारुणः
13 शूराणां हर्षजननॊ भीरूणां भयवर्धनः
दयावापृथिव्यॊर विवरं पूरयाम आस सर्वतः
14 ततः पुनर अपि दरॊणॊ नाम विश्रावयन युधि
अकरॊद रौद्रम आत्मानं किरञ शरशतैः परान
15 स तथा तान्य अनीकानि पाण्डवेयस्य धीमतः
कालवन नयवधीद दरॊणॊ युवेव सथविरॊ बली
16 उत्कृत्य च शिरांस्य उग्रॊ बाहून अपि सुभूषणान
कृत्वा शून्यान रथॊपस्थान उदक्रॊशन महारथः
17 तस्य हर्षप्रणादेन बाणवेगेन चाभिभॊ
पराकम्पन्त रणे यॊधा गावः शीतार्दिता इव
18 दरॊणस्य रथघॊषेण मौर्वी निष्पेषणेन च
धनुः शब्देन चाकाशे शब्दः समभवन महान
19 अथास्य बहुशॊ बाणा निश्चरन्तः सहस्रशः
वयाप्य सर्वा दिशः पेतुर गजाश्वरथपत्तिषु
20 तं कार्मुकमहावेगम अस्त्रज्वलित पावकम
दरॊणम आदासयां चक्रुः पाञ्चालाः पाण्डवैः सह
21 तान वै स रथहस्त्यश्वान पराहिणॊद यमसादनम
दरॊणॊ ऽचिरेणाकरॊच च महीं शॊणितकर्दमाम
22 तन्वता परमास्त्राणि शरान सततम अस्यता
दरॊणेन विहितं दिक्षु बाणजालम अदृश्यत
23 पदातिषु रथाश्वेषु वारणेषु च सर्वशः
तस्य विद्युद इवाभ्रेषु चरन केतुर अदृश्यत
24 स केकयानां परवरांश च पञ्च; पाञ्चालराजं च शरैः परमृद्य
युधिष्ठिरानीकम अदीनयॊधी; दरॊणॊ ऽभययात कार्मुकबाणपाणिः
25 तं भीमसेनश च धनंजयश च; शिनेश च नप्ता दरुपदात्मजश च
शैब्यात्मजः काशिपतिः शिबिश च; हृष्टा नदन्तॊ वयकिरञ शरौघैः
26 तेषाम अथॊ दरॊण धनुर विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः
भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर महीं शॊणितदिग्ध वाजाः
27 सा यॊधसंघैश च रथैश च भूमिः; शरैर विभिन्नैर गजवाजिभिश च
परच्छाद्यमाना पतितैर बभूव; समन्ततॊ दयौर इव कालमेघैः
28 शैनेय भीमार्जुनवाहिनीपाञ; शैब्याभिमन्यू सह काशिराज्ञा
अन्यांश च वीरान समरे परमृद्नाद; दरॊणः सुतानां तव भूतिकामः
29 एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा
परताप्य लॊकान इव कालसूर्यॊ; दरॊणॊ गतः सवर्गम इतॊ हि राजन
30 एवं रुक्मरथः शूरॊ हत्वा शतसहस्रशः
पाण्डवानां रणे यॊधान पार्षतेन निपातितः
31 अक्षौहिणीम अभ्यधिकां शूराणाम अनिवर्तिनाम
निहत्य पश्चाद धृतिमान अगच्छत परमं गतिम
32 पाण्डवैः सह पाञ्चालैर अशिवैः करूरकर्मभिः
हतॊ रुक्मरथॊ राजन कृत्वा कर्म सुदुष्करम
33 ततॊ निनादॊ भूतानाम आकाशे समजायत
सैन्यानां च ततॊ राजन्न आचार्ये निहते युधि
34 दयां धरां खं दिशॊ वारि परदिशश चानुनादयन
अहॊ धिग इति भूतानां शब्दः समभवन महान
35 देवताः पितरश चैव पूर्वे ये चास्य बान्धवाः
ददृशुर निहतं तत्र भारद्वाजं महारथम
36 पाण्डवास तु जयं लब्ध्वा सिंहनादान परचक्रिरे
तेन नादेन महता समकम्पत मेदिनी
1 [s]
tathā droṇam abhighnantaṃ sa śvasūta rathadvipān
vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan
2 tato yudhiṣṭhiro rājā dhṛṣṭadyumna dhanaṃjayau
abravīt sarvato yattaiḥ kumbhayonir nivāryatām
3 tatrainam arjunaś caiva pārṣataś ca sahānugaḥ
paryagṛhṇaṃs tataḥ sarve samāyāntaṃ mahārathāḥ
4 kekayā bhimasenaś ca saubhadro 'tha ghaṭotkacaḥ
yudhiṣṭhiro yamau matsyā drupadasyātmajās tathā
5 draupadeyāś ca saṃhṛṣṭā dhṛṣṭaketuḥ sa sātyakiḥ
cekitānaś ca saṃkruddho yuyutsuś ca mahārathaḥ
6 ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ
kulavīryānurūpāṇi cakruḥ karmāṇy anekaśaḥ
7 saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe
vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata
8 sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ
vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ
9 rathān aśvān narān nāgān abhidhāvaṃs tatas tataḥ
cacāronmattavad droṇo vṛddho 'pi taruṇo yathā
10 tasya śoṇitadigdhāṅgāḥ śoṇās te vātaraṃhasaḥ
ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ
11 tam antakam iva kruddham āpatantaṃ yatavratam
dṛṣṭvā saṃprādravan yodhāḥ pāṇḍavasya tatas tataḥ
12 teṣāṃ pradravatāṃ bhīmaḥ punarāvartatām api
vīkṣatāṃ tiṣṭhatāṃ cāsīc chabdaḥ paramadāruṇaḥ
13 śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ
dyāvāpṛthivyor vivaraṃ pūrayām āsa sarvataḥ
14 tataḥ punar api droṇo nāma viśrāvayan yudhi
akarod raudram ātmānaṃ kirañ śaraśataiḥ parān
15 sa tathā tāny anīkāni pāṇḍaveyasya dhīmataḥ
kālavan nyavadhīd droṇo yuveva sthaviro balī
16 utkṛtya ca śirāṃsy ugro bāhūn api subhūṣaṇān
kṛtvā śūnyān rathopasthān udakrośan mahārathaḥ
17 tasya harṣapraṇādena bāṇavegena cābhibho
prākampanta raṇe yodhā gāvaḥ śītārditā iva
18 droṇasya rathaghoṣeṇa maurvī niṣpeṣaṇena ca
dhanuḥ śabdena cākāśe śabdaḥ samabhavan mahān
19 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ
vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu
20 taṃ kārmukamahāvegam astrajvalita pāvakam
droṇam ādāsayāṃ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha
21 tān vai sa rathahastyaśvān prāhiṇod yamasādanam
droṇo 'cireṇākaroc ca mahīṃ śoṇitakardamām
22 tanvatā paramāstrāṇi śarān satatam asyatā
droṇena vihitaṃ dikṣu bāṇajālam adṛśyata
23 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ
tasya vidyud ivābhreṣu caran ketur adṛśyata
24 sa kekayānāṃ pravarāṃś ca pañca; pāñcālarājaṃ ca śaraiḥ pramṛdya
yudhiṣṭhirānīkam adīnayodhī; droṇo 'bhyayāt kārmukabāṇapāṇiḥ
25 taṃ bhīmasenaś ca dhanaṃjayaś ca; śineś ca naptā drupadātmajaś ca
śaibyātmajaḥ kāśipatiḥ śibiś ca; hṛṣṭā nadanto vyakirañ śaraughaiḥ
26 teṣām atho droṇa dhanur vimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ
bhittvā śarīrāṇi gajāśvayūnāṃ; jagmur mahīṃ śoṇitadigdha vājāḥ
27 sā yodhasaṃghaiś ca rathaiś ca bhūmiḥ; śarair vibhinnair gajavājibhiś ca
pracchādyamānā patitair babhūva; samantato dyaur iva kālameghaiḥ
28 śaineya bhīmārjunavāhinīpāñ; śaibyābhimanyū saha kāśirājñā
anyāṃś ca vīrān samare pramṛdnād; droṇaḥ sutānāṃ tava bhūtikāmaḥ
29 etāni cānyāni ca kauravendra; karmāṇi kṛtvā samare mahātmā
pratāpya lokān iva kālasūryo; droṇo gataḥ svargam ito hi rājan
30 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ
pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ
31 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām
nihatya paścād dhṛtimān agacchat paramaṃ gatim
32 pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ
hato rukmaratho rājan kṛtvā karma suduṣkaram
33 tato ninādo bhūtānām ākāśe samajāyata
sainyānāṃ ca tato rājann ācārye nihate yudhi
34 dyāṃ dharāṃ khaṃ diśo vāri pradiśaś cānunādayan
aho dhig iti bhūtānāṃ śabdaḥ samabhavan mahān
35 devatāḥ pitaraś caiva pūrve ye cāsya bāndhavāḥ
dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham
36 pāṇḍavās tu jayaṃ labdhvā siṃhanādān pracakrire
tena nādena mahatā samakampata medinī
Sanjaya said, 'Beholding Drona thus slaying steeds and drivers and car-warriors and elephants, the Pandavas, without being troubled, encompassed him on all sides. Then king Yudhishthira, addressing Dhrishtadyumna and Dhananjaya, said unto them, 'Let the pot-born (Drona) be checked, our men surrounding him on all sides with care.' Thus addressed those mighty car-warriors, viz., Arjuna and Prishata's son, along with their followers, all received Drona as the latter came. And the Kekaya princes, and Bhimasena, and Subhadra's son and Ghatotkacha and Yudhishthira, and the twins (Nakula and Sahadeva), and the ruler of the Matsyas, and the son of Drupada, and the (five) sons of Draupadi, all filled with joy, and Dhrishtaketu, and Satyaki, and the wrathful Chitrasena, and the mighty car-warrior, Yuyutsu, and many other kings, O monarch, who followed the sons of Pandu, all achieved diverse feats in keeping with their lineage and prowess. Beholding then that host protected in that battle by those Pandava warriors, Bharadwaja's son, turning his eyes in wrath, cast his looks upon it. Inflamed with rage, that warrior, invincible in battle, consumed, as he stood upon his car, the Pandava host like the tempest destroying vast masses of clouds. Rushing on all sides at car-warriors and steeds and foot-soldiers and elephants, Drona furiously careered over the field like a young man, though bearing the weight of years. His red steeds, fleet as the wind, and of excellent breed, covered with blood, O king, assumed a beautiful appearance. Beholding that hero of regulated vows, felling them like Yama himself inflamed with wrath, the soldiers of Yudhishthira fled away on all sides. And as some fled away and other rallied, as some looked at him and others stayed on the field, the noise they made was fierce and terrible. And that noise causing delight to heroes and enhancing the fears of the timid, filled the whole sky and the earth. And once more Drona, uttering his own name in battle, made himself exceedingly fierce, scattering hundreds of arrows among the foes. Indeed, the mighty Drona, though old, yet acting like a young man, careered like Death himself, O sire, amid the divisions of Pandu's son. That fierce warrior cutting off heads and arms decked with ornaments, made the terraces of many cars empty and uttered leonine roars. And in consequence of those joyous shouts of his, as also of the force of his shafts, the warriors, O lord, (of the hostile army) trembled like a herd of cows afflicted by cold. And in consequence of the rattle of his car and the stretching of his bow-string and the twang of his bow, the whole welkin resounded with a loud noise. And the shaft., of that hero, coursing in thousands from his bow, and enveloping all the points of the compass, fell upon the elephants and steeds and cars and foot-soldiers (of the enemy). Then the Panchalas and the Pandavas boldly approached Drona, who, armed with his bow of great force, resembled a fire having weapons for its flames. Then with their elephants and foot-soldiers and steeds he began to despatch them unto the abode of Yama. And Drona made the earth miry with blood. Scattering his mighty weapons and shooting his shafts thick on every side, Drona soon so covered all the points of the compass, that nothing could be seen except his showers of arrows. And among foot-soldiers and cars and steeds and elephants nothing could be seen save Drona's arrows. The standard of his car was all that could be seen, moving like flashes of lightning amid the cars. 1 Of soul incapable of being depressed, Drona then, armed with bow and arrows, afflicted the five princes of Kekaya and the ruler of the Panchalas and then rushed against the division of Yudhishthira. Then Bhimasena and Dhananjaya and the grandson of Sini, and the sons of Drupada, and the ruler of Kasi, viz., the son of Saivya, and Sivi himself, cheerfully and with loud roars covered him with their arrows. Shafts in thousands, decked with wings of gold, shot from Drona's bow, piercing through the bodies of the elephants and the young horses of those warriors, entered the earth, their feathers dyed with blood. The field of battle, strewn with cars and the prostrate forms of large bands of warriors, and of elephants and steeds mangled with shafts, looked like the welkin covered with masses of black clouds. Then Drona, desirous of the prosperity of thy sons, having thus crushed the divisions of Satyaki, and Bhima, and Dhananjaya and Subhadra's son and Drupada, and the ruler of the Kasi, and having ground many other heroes in battle, indeed, that high-souled warrior, having achieved these and many other feats, and having, O chief of the Kurus, scorched the world like the Sun himself as he rises at the end of the Yuga, proceeded hence, O monarch, to heaven. That hero possessed of golden car, that grinder of hostile hosts, having achieved mighty feats and slain in thousands the warriors of the Pandava host in battle, hath at last been himself slain by Dhrishtadyumna. Having, in fact, slain more than two Akshauhinis of brave and unreturning warriors, that hero endued with intelligence, at last, attained to the highest state. Indeed, O king, having achieved the most difficult feats, he hath, at last, been slain by the Pandavas and the Panchalas of cruel deeds. When the preceptor was slain in battle, there arose in the welkin, O monarch, a loud uproar of all creatures, as also of all the troops. Resounding through heaven and earth and the intermediate space and through the cardinal and the subsidiary directions, the loud cry 'O Fie!'--of creatures; was heard. And the gods, the Pitris, and they that were his friends, all beheld that mighty car-warrior, viz., the son of Bharadwaja, thus slain. The Pandavas, having won the victory, uttered leonine shouts. And the earth trembled with those loud shouts of theirs.'"