GAMABALI | Tradisi Bali dan Budaya Bali
Dronabhisheka Parva
1 [धृ]
शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित
2 संवर्धता गॊप कुले बालेनैव महात्मना
विख्यापितं बलं बाह्वॊस तरिषु लॊकेषु संजय
3 उच्छैः शरवस तुल्यबलं वायुवेगसमं जवे
जघान हयराजं यॊ यमुनावनवासिनम
4 दानवं घॊरकर्माणं गवां मृत्युम इवॊत्थितम
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह
5 परलम्बं नरकं जम्भं पीठं चापि महासुरम
मुरुं चाचलसंकाशम अवधीत पुष्करेक्षणः
6 तथा कंसॊ महातेजा जरासंधेन पालितः
विक्रमेणैव कृष्णेन सगणः शातितॊ रणे
7 सुनामा नाम विक्रान्तः समग्राक्षौहिणी पतिः
भॊजराजस्य मध्यस्थॊ भराता कंसस्य वीर्यवान
8 बलदेव दवितीयेन कृष्णेनामित्र घातिना
तरस्वी समरे दग्धः स सैन्यः शूरसेनराट
9 दुर्वासा नाम विप्रर्षिस तथा परमकॊपनः
आराधितः सदारेण स चास्मै परददौ वरान
10 तथा गान्धारराजस्य सुतां वीरः सवयंवरे
निर्जित्य पृथिवीपालान अवहत पुष्करेक्षणः
11 अमृष्यमाणा राजानॊ यस्य जात्या हया इव
रथे वैवाहिके युक्ताः परतॊदेन कृतव्रणाः
12 जरासंधं महाबाहुम उपायेन जनार्दनः
परेण घातयाम आस पृथग अक्षौहिणीपतिम
13 चेदिराजं च विक्रान्तं राजसेनापतिं बली
अर्घे विवदमानं च जघान पशुवत तदा
14 सौभं दैत्य पुरं सवस्थं शाल्व गुप्तं दुरासदम
समुद्रकुक्षौ विक्रम्य पातयाम आस माधवः
15 अङ्गान वङ्गान कलिङ्गांश च मागधान काशिकॊसलान
वत्स गर्ग करूषांश च पुण्ड्रांश चाप्य अजयद रणे
16 आवन्त्यान दाक्षिणात्यांश च पार्वतीयान दशेरकान
काश्मीरकान औरसकान पिशाचांश च स मन्दरान
17 काम्बॊजान वाटधानांश च चॊलान पाण्ड्यांश च संजय
तरिगर्तान मालवांश चैव दरदांश च सुदुर्जयान
18 नानादिग्भ्यश च संप्राप्तान वरातान अश्वशकान परति
जितवान पुण्डरीकाक्षॊ यवनांश च सहानुगान
19 परविश्य मकरावासं यादॊभिर अभिसंवृतम
जिगाय वरुणं युद्धे सलिलान्तर गतं पुरा
20 युधि पञ्चजनं हत्वा पातालतलवासिनम
पाञ्चजन्यं हृषीकेशॊ दिव्यं शङ्खम अवाप्तवान
21 खाण्डवे पार्थ सहितस तॊषयित्वा हुताशनम
आग्नेयम अस्त्रं दुर्धर्षं चक्रं लेभे महाबलः
22 वैनतेयं समारुह्य तरासयित्वामरावतीम
महेन्द्रभवनाद वीरः पारिजातम उपानयत
23 तच च मर्षितवाञ शक्रॊ जानंस तस्य पराक्रमम
राज्ञां चाप्य अजितं कं चित कृष्णेनेह न शुश्रुम
24 यच च तन महद आश्चर्यं सभायां मम संजय
कृतवान पुण्डरीकाक्षः कस तद अन्य इहार्हति
25 यच च भक्त्या परपन्नॊ ऽहम अद्राक्षं कृष्णम ईश्वरम
तन मे सुविदितं सर्वं परत्यक्षम इव चागमत
26 नान्तॊ विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय
27 तथा गदश च साम्बश च परद्युम्नॊ ऽथ विदूरथः
आगावहॊ ऽनिरुद्धश च चारुदेष्णश च सारणः
28 उल्मुकॊ निशठश चैव झल्ली बभ्रुश च वीर्यवान
पृथुश च विपृथुश चैव समीकॊ ऽथारिमेजयः
29 एते वै बलवन्तश च वृणि वीराः परहारिणः
कथं चित पाण्डवानीकं शरयेयुः समरे सथिताः
30 आहूता वृष्णिवीरेण केशवेन महात्मना
ततः संशयितं सर्वं भवेद इति मतिर मम
31 नागायुत बलॊ वीरः कैलासशिखरॊपमः
वनमाली हली रामस तत्र यत्र जनार्दनः
32 यम आहुः सर्वपितरं वासुदेवं दविजातयः
अपि वा हय एष पाण्डूनां यॊत्स्यते ऽरथाय संजय
33 स यदा तात संनह्येत पाण्डवार्थाय केशवः
न तदा परत्यनीकेषु भविता तस्य कश चन
34 यदि सम कुरवः सर्वे जयेयुः सर्वपाण्डवान
वार्ष्णेयॊ ऽरथाय तेषां वै गृह्णीयाच छस्त्रम उत्तमम
35 ततः सर्वान नरव्याघ्रॊ हत्वा नरपतीन रणे
कौरवांश च महाबाहुः कुन्त्यै दद्यात स मेदिनीम
36 यस्य यन्ता हृषीकेशॊ यॊद्धा यस्य धनंजयः
रथस्य तस्य कः संख्ये परत्यनीकॊ भवेद रथः
37 न केन चिद उपायेन कुरूणां दृश्यते जयः
तस्मान मे सर्वम आचक्ष्व यथा युद्धम अवर्तत
38 अर्जुनः केशवस्यात्मा कृष्णॊ ऽपय आत्मा किरीटिनः
अर्जुने विजयॊ नित्यं कृष्णे कीर्तिश च शाश्वती
39 पराधान्येन हि भूयिष्ठम अमेयाः केशवे गुणाः
मॊहाद दुर्यॊधनः कृष्णं यन न वेत्तीह माधवम
40 मॊहितॊ दैवयॊगेन मृत्युपाशपुरस्कृतः
न वेद कृष्णं दाशार्हम अर्जुनं चैव पाण्डवम
41 पूर्वदेवौ महात्मानौ नरनारायणाव उभौ
एकात्मानौ दविधा भूतौ दृश्येते मानवैर भुवि
42 मनसापि हि दुर्धर्षौ सेनाम एतां यशस्विनौ
नाशयेताम इहेच्छन्तौ मानुषत्वात तु नेच्छतः
43 युगस्येव विपर्यासॊ लॊकानाम इव मॊहनम
भीष्मस्य च वधस तात दरॊणस्य च महात्मनः
44 न हय एव बरह्मचर्येण न वेदाध्ययनेन च
न करियाभिर न शस्त्रेण मृत्यॊः कश चिद विमुच्यते
45 लॊकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
भीष्मद्रॊणौ हतौ शरुत्वा किं नु जीवामि संजय
46 यां तां शरियम असूयामः पुरा यातां युधिष्ठिरे
अद्य ताम अनुजानीमॊ भीष्मद्रॊणवधेन च
47 तथा च मत्कृते पराप्तः कुरूणाम एष संक्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्य अपि
48 अनन्यम इदम ऐश्वर्यं लॊके पराप्तॊ युधिष्ठिरः
यस्य कॊपान महेष्वासौ भीष्मद्रॊणौ निपातितौ
49 पराप्तः परकृतितॊ धर्मॊ नाधर्मॊ मानवान परति
करूरः सर्वविनाशाय कालः समतिवर्तते
50 अन्यथा चिन्तिता हय अर्था नरैस तात मनस्विभिः
अन्यथैव हि गच्छन्ति दैवाद इति मतिर मम
51 तस्माद अपरिहार्ये ऽरथे संप्राप्ते कृच्छ्र उत्तमे
अपारणीये दुश्चिन्त्ये यथा भूतं परचक्ष्व मे
1 [dhṛ]
śṛṇu divyāni karmāṇi vāsudevasya saṃjaya
kṛtavān yāni govindo yathā nānyaḥ pumān kva cit
2 saṃvardhatā gopa kule bālenaiva mahātmanā
vikhyāpitaṃ balaṃ bāhvos triṣu lokeṣu saṃjaya
3 ucchaiḥ śravas tulyabalaṃ vāyuvegasamaṃ jave
jaghāna hayarājaṃ yo yamunāvanavāsinam
4 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam
vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha
5 pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram
muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ
6 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ
vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe
7 sunāmā nāma vikrāntaḥ samagrākṣauhiṇī patiḥ
bhojarājasya madhyastho bhrātā kaṃsasya vīryavān
8 baladeva dvitīyena kṛṣṇenāmitra ghātinā
tarasvī samare dagdhaḥ sa sainyaḥ śūrasenarāṭ
9 durvāsā nāma viprarṣis tathā paramakopanaḥ
ārādhitaḥ sadāreṇa sa cāsmai pradadau varān
10 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare
nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ
11 amṛṣyamāṇā rājāno yasya jātyā hayā iva
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ
12 jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ
pareṇa ghātayām āsa pṛthag akṣauhiṇīpatim
13 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī
arghe vivadamānaṃ ca jaghāna paśuvat tadā
14 saubhaṃ daitya puraṃ svasthaṃ śālva guptaṃ durāsadam
samudrakukṣau vikramya pātayām āsa mādhavaḥ
15 aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān
vatsa garga karūṣāṃś ca puṇḍrāṃś cāpy ajayad raṇe
16 āvantyān dākṣiṇātyāṃś ca pārvatīyān daśerakān
kāśmīrakān aurasakān piśācāṃś ca sa mandarān
17 kāmbojān vāṭadhānāṃś ca colān pāṇḍyāṃś ca saṃjaya
trigartān mālavāṃś caiva daradāṃś ca sudurjayān
18 nānādigbhyaś ca saṃprāptān vrātān aśvaśakān prati
jitavān puṇḍarīkākṣo yavanāṃś ca sahānugān
19 praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam
jigāya varuṇaṃ yuddhe salilāntar gataṃ purā
20 yudhi pañcajanaṃ hatvā pātālatalavāsinam
pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān
21 khāṇḍave pārtha sahitas toṣayitvā hutāśanam
āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ
22 vainateyaṃ samāruhya trāsayitvāmarāvatīm
mahendrabhavanād vīraḥ pārijātam upānayat
23 tac ca marṣitavāñ śakro jānaṃs tasya parākramam
rājñāṃ cāpy ajitaṃ kaṃ cit kṛṣṇeneha na śuśruma
24 yac ca tan mahad āścaryaṃ sabhāyāṃ mama saṃjaya
kṛtavān puṇḍarīkākṣaḥ kas tad anya ihārhati
25 yac ca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram
tan me suviditaṃ sarvaṃ pratyakṣam iva cāgamat
26 nānto vikramayuktasya buddhyā yuktasya vā punaḥ
karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya
27 tathā gadaś ca sāmbaś ca pradyumno 'tha vidūrathaḥ
āgāvaho 'niruddhaś ca cārudeṣṇaś ca sāraṇaḥ
28 ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān
pṛthuś ca vipṛthuś caiva samīko 'thārimejayaḥ
29 ete vai balavantaś ca vṛṇi vīrāḥ prahāriṇaḥ
kathaṃ cit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ
30 āhūtā vṛṣṇivīreṇa keśavena mahātmanā
tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama
31 nāgāyuta balo vīraḥ kailāsaśikharopamaḥ
vanamālī halī rāmas tatra yatra janārdanaḥ
32 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ
api vā hy eṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya
33 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ
na tadā pratyanīkeṣu bhavitā tasya kaś cana
34 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān
vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyāc chastram uttamam
35 tataḥ sarvān naravyāghro hatvā narapatīn raṇe
kauravāṃś ca mahābāhuḥ kuntyai dadyāt sa medinīm
36 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ
rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ
37 na kena cid upāyena kurūṇāṃ dṛśyate jayaḥ
tasmān me sarvam ācakṣva yathā yuddham avartata
38 arjunaḥ keśavasyātmā kṛṣṇo 'py ātmā kirīṭinaḥ
arjune vijayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī
39 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ
mohād duryodhanaḥ kṛṣṇaṃ yan na vettīha mādhavam
40 mohito daivayogena mṛtyupāśapuraskṛtaḥ
na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam
41 pūrvadevau mahātmānau naranārāyaṇāv ubhau
ekātmānau dvidhā bhūtau dṛśyete mānavair bhuvi
42 manasāpi hi durdharṣau senām etāṃ yaśasvinau
nāśayetām ihecchantau mānuṣatvāt tu necchataḥ
43 yugasyeva viparyāso lokānām iva mohanam
bhīṣmasya ca vadhas tāta droṇasya ca mahātmanaḥ
44 na hy eva brahmacaryeṇa na vedādhyayanena ca
na kriyābhir na śastreṇa mṛtyoḥ kaś cid vimucyate
45 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya
46 yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire
adya tām anujānīmo bhīṣmadroṇavadhena ca
47 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ
pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api
48 ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ
yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau
49 prāptaḥ prakṛtito dharmo nādharmo mānavān prati
krūraḥ sarvavināśāya kālaḥ samativartate
50 anyathā cintitā hy arthā narais tāta manasvibhiḥ
anyathaiva hi gacchanti daivād iti matir mama
51 tasmād aparihārye 'rthe saṃprāpte kṛcchra uttame
apāraṇīye duścintye yathā bhūtaṃ pracakṣva me
Dhritarashtra said, 'Hear, O Sanjaya, the celestial feats of Vasudeva, feats that Govinda achieved and the like of which no other person hath ever been able to achieve. Whilst being brought up, O Sanjaya, in the family of the cowherd (Nanda), that high-souled one, while yet a boy, made the might of his arms known to the three worlds. Even then he slew Hayaraja, living in the woods (on the shores) of the Yamuna, who was equal to (the celestial steed) Uchchaisravas in strength and the wind itself in speed. 1 In childhood, he also slew with his two bare arms, the Danava, in the form of a bull, of terrible deeds, and risen like Death himself unto all the kine. Of eyes like the lotus petals, he also slew the mighty Asuras named Pralamva, and Naraka, and Jambha, and Pitha, as also Mura, that terror of the celestials. And so also Kansa of mighty energy, who was, besides, protected by Jarasandha, was, with all his followers, slain in battle by Krishna aided by his prowess alone. 2 With Valadeva as his second, that slayer of foes, viz., Krishna, consumed in battle, with all his troops, the king of the Surasenas, viz., Sunaman, of great activity and prowess in battle, the lord of a full Akshauhini, and the valiant second brother of Kansa, the king of the Bhojas. The highly wrathful regenerate Rishi (gratified with the adoration) gave him boons. 3 Of eyes like the lotus petals, and endued with great bravery, Krishna, vanquishing all the kings at a self-choice, bore away the daughter of the king of the Gandharas. Those angry kings, as if they were horses by birth, were yoked unto his nuptial car and were lacerated with the whip. The mighty-armed Janardana also caused Jarasandha, the lord of a full Akshauhini of troops, to be slain through the instrumentality of another. 4 The mighty Krishna also slew the valiant king of Chedis, that leader of kings, as if he were some animal, on the occasion of the latter's disputing about the Arghya. Putting forth his prowess, Madhava hurled unto the sea the Daitya city called Saubha, (moving) in the skies, protected by Salwa, and regarded as impregnable. The Angas, the Vangas, the Kalingas, the Magadhas, the Kasis, the Kosalas, the Vatsyas, the Gargyas, the Karushas and the Paundras,--all these he vanquished in battle. The Avantis, the Southerners, the Mountaineers, the Daserakas, the Kasmirakas, the Aurasikas, the Pisachas, the Samudgalas, the Kamvojas, the Vatadhanas, the Cholas, the Pandyas, O Sanjaya, the Trigartas, the Malavas, the Daradas difficult of being vanquished, the Khasas arrived from diverse realms, as also the Sakas, and the Yavanas with followers, were all vanquished by him of eyes like lotus-petals. In days of old, penetrating into the very sea, he vanquished in battle Varuna himself in those watery depths, surrounded by all kinds of aquatic animals. Slaying in battle (the Danava named) Panchajanya living in the depths of Patala, Hrishikesa obtained the celestial conch called Panchajanya. The mighty Kesava, accompanied by Partha, having gratified Agni at Khandava, obtained his invincible weapon of fire, viz., his discus (called Sudarsana). Riding on Vinata's son and frightening (the denizens of) Amaravati, the heroic Krishna brought from Mahendra himself (the celestial flower called) Parijata. Knowing Krishna's prowess, Sakra quietly bore that act. 1 We have never heard that there is any one among the kings who has not been vanquished by Krishna. That exceedingly wonderful feat also, O Sanjaya, which the lotus-eyed one performed in my court, who else is capable of performing it? And since, humbled by devotion, I was suffered to behold Krishna as the Supreme Lord; everything (about that feat) is well-known to me, myself having witnessed it with my own eyes, O Sanjaya, the end can never be seen of the (infinite) achievements of Hrishikesa. of great energy and great intelligence. Gada, and Samva, and Pradyumna, and Viduratha, and Charudeshna, and Sarana, and Ulmukha, and Nisatha, and the valiant Jhilivabhru, and Prithu, and Viprithu, and Samika, and Arimejaya,--these and other mighty Vrishni heroes, accomplished in smiting, will, standing on the field of battle, take up their position in the Pandava host, when summoned by that Vrishni hero, viz., the high-souled Kesava. Everything (on my side) will then be in great danger. Even this is what I think. And there where Janardana is, there will be the heroic Rama, equal in strength to ten thousand elephants, resembling the Kailasa peak, decked with garlands of wild flowers, and armed with the plough. That Vasudeva, O Sanjaya, whom all the regenerate ones describe as the Father of all, will that Vasudeva fight for the sake of the Pandavas? O son, O Sanjaya, if he puts on his armour for the sake of the Pandavas, there is none amongst us who can be his antagonist. If the Kauravas happen to vanquish the Pandavas, he, of the Vrishni race, will then, for the sake of the latter, take up his mighty weapon. And that tiger among men, that mighty-armed one, slaying then all the kings in battle as also the Kauravas, will give away the whole earth to Kunti's son. What car will advance in battle against that car which has Hrishikesa for its driver and Dhananjaya for its warrior? The Kurus cannot, by any means, gain victory. Tell me, then everything about how the battle took place. Arjuna is Kesava's life and Krishna is always victory; in Krishna is always fame. In all the worlds, Vibhatsu is invincible. In Kesava are infinite merits in excess. The foolish Duryodhana, who doth not know Krishna or Kesava, seems, through Destiny, to have Death's noose before him. Alas, Duryodhana knows not Krishna of Dasarha's race and Arjuna the son of Pandu. These high-souled ones are ancient gods. They are even Nara and Narayana. On earth they are seen by men as; two separate forms, though in reality they are both possessed but by one soul. With the mind alone, that invincible pair, of world-wide fame, can, if only they wish it, destroy this host. Only, in consequence of their humanity they do not wish it. 1 Like a change of the Yuga, the death of Bhishma, O child, and the slaughter of the high-souled Drona, overturn the senses. Indeed, neither by Brahmacharya, nor by the study of the Vedas, nor by (religious) rites, nor by weapons, can any one prevent death. Hearing of the slaughter of Bhishma and Drona, those heroes accomplished in weapons, respected by all the worlds, and invincible in battle, why O Sanjaya, do I yet live? In consequence of the death of Bhishma and Drona, O Sanjaya, we will henceforth have to live as dependants on that prosperity beholding which in Yudhishthira we had before been so jealous. Indeed, this destruction of the Kurus hath come in consequence only of my acts. O Suta, in killing these that are ripe for destruction, the very straw becomes thunderbolt. That prosperity is without end in this; world which Yudhishthira is about to obtain--Yudhishthira through whose wrath both Bhishma and Drona have fallen. In consequence of his very disposition, hath Righteousness gone over to the side of Yudhishthira, while it is hostile to my son. Alas, time, so cruel, that hath now come for the destruction of all, cannot be overcome. Things calculated in one way, O son, even by men of intelligence, become otherwise through Destiny. This is what I think. Therefore, tell me everything that has taken place during the progress of this unavoidable and dreadful calamity productive of the most sorrowful reflection incapable of being crossed over (by us).'