GAMABALI | Tradisi Bali dan Budaya Bali
Dronabhisheka Parva
1 [स]
हन्त ते वर्णयिष्यामि सर्वं परत्यक्षदर्शिवान
यथा स नयपतद दरॊणः सादितः पाण्डुसृञ्जयैः
2 सेनापतित्वं संप्राप्य भारद्वाजॊ महारथः
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यम अब्रवीत
3 यत कौरवाणाम ऋषभाद आपगेयाद अनन्तरम
सेनापत्येन मां राजन्न अद्य सत्कृतवान असि
4 सदृशं कर्मणस तस्य फलं पराप्नुहि पार्थिव
करॊमि कामं कं ते ऽदय परवृणीष्व यम इच्छसि
5 ततॊ दुर्यॊधनश चिन्त्य कर्ण दुःशासनादिभिः
तम अथॊवाच दुर्धर्षम आचार्यं जयतां वरम
6 ददासि चेद वरं मह्यं जीवग्राहं युधिष्ठिरम
गृहीत्वा रथिनां शरेष्ठं मत्समीपम इहानय
7 ततः कुरूणाम आचार्यः शरुत्वा पुत्रस्य ते वचः
सेनां परहर्षयन सर्वाम इदं वचनम अब्रवीत
8 धन्यः कुन्तीसुतॊ राजा यस्य गरहणम इच्छसि
न वधार्थं सुदुर्धर्ष वरम अद्य परयाचसि
9 किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि
नाशंससि करियाम एतां मत्तॊ दुर्यॊधन धरुवम
10 आहॊ सविद धर्मपुत्रस्य दवेष्टा तस्य न विद्यते
यद इच्छसि तवं जीवन्तं कुलं रक्षसि चात्मनि
11 अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान
राज्यांशं परतिदत्त्वा च सौभ्रात्रं कर्तुम इच्छसि
12 धन्यः कुन्तीसुतॊ राजा सुजाता चास्य धीमतः
अजातशत्रुता सत्या तस्य यत सनिह्यते भवान
13 दरॊणेन तव एवम उक्तस्य तव पुत्रस्य भारत
सहसा निःसृतॊ भावॊ यॊ ऽसय नित्यं परवर्तते
14 नाकारॊ गूहितं शक्यॊ बृहस्पतिसमैर अपि
तस्मात तव सुतॊ राजन परहृष्टॊ वाक्यम अब्रवीत
15 वधे कुन्तीसुतस्याजौ नाचार्य विजयॊ मम
हते युधिष्ठिरे पार्थॊ हन्यात सर्वान हि नॊ धरुवम
16 न च शक्यॊ रणे सर्वैर निहन्तुम अमरैर अपि
य एव चैषां शेषः सयात स एवास्मान न शेषयेत
17 सत्यप्रतिज्ञे तव आनीते पुनर्द्यूतेन निर्जिते
पुनर यास्यन्त्य अरण्याय कौन्तेयास तम अनुव्रताः
18 सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति
अतॊ न वधम इच्छामि धर्मराजस्य कर्हि चित
19 तस्य जिह्मम अभिप्रायं जञात्वा दरॊणॊ ऽरथतत्त्ववित
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान
1 [s]
hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān
yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ
2 senāpatitvaṃ saṃprāpya bhāradvājo mahārathaḥ
madhye sarvasya sainyasya putraṃ te vākyam abravīt
3 yat kauravāṇām ṛṣabhād āpageyād anantaram
senāpatyena māṃ rājann adya satkṛtavān asi
4 sadṛśaṃ karmaṇas tasya phalaṃ prāpnuhi pārthiva
karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi
5 tato duryodhanaś cintya karṇa duḥśāsanādibhiḥ
tam athovāca durdharṣam ācāryaṃ jayatāṃ varam
6 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram
gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya
7 tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ
senāṃ praharṣayan sarvām idaṃ vacanam abravīt
8 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi
na vadhārthaṃ sudurdharṣa varam adya prayācasi
9 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi
nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam
10 āho svid dharmaputrasya dveṣṭā tasya na vidyate
yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani
11 atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān
rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi
12 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ
ajātaśatrutā satyā tasya yat snihyate bhavān
13 droṇena tv evam uktasya tava putrasya bhārata
sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate
14 nākāro gūhitaṃ śakyo bṛhaspatisamair api
tasmāt tava suto rājan prahṛṣṭo vākyam abravīt
15 vadhe kuntīsutasyājau nācārya vijayo mama
hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam
16 na ca śakyo raṇe sarvair nihantum amarair api
ya eva caiṣāṃ śeṣaḥ syāt sa evāsmān na śeṣayet
17 satyapratijñe tv ānīte punardyūtena nirjite
punar yāsyanty araṇyāya kaunteyās tam anuvratāḥ
18 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati
ato na vadham icchāmi dharmarājasya karhi cit
19 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit
taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān
Sanjaya said, 'Yes, as I saw everything with my own eyes, I will describe to thee how Drona fell down, slain by the Pandavas and the Srinjayas. Having obtained the command of the troops, that mighty car-warrior, viz., Bharadwaja's son, said these words unto thy son in the midst of all the troops, 'Inasmuch as, O king, thou hast honoured me with the command of the troops immediately after that bull among the Kauravas, viz., the son of the Ocean-going (Ganga), take thou, O Bharata, the adequate fruit of that act of thine. What business of thine shall I now achieve? Ask thou the boon that thou desirest.' Then king Duryodhana having consulted with Karna and Duhsasana and others, said unto the preceptor, that invincible warrior and foremost of all victors, these words, 'If thou wouldst give me a boon, then, seizing that foremost of car-warriors, viz., Yudhishthira, alive, bring him unto me here.' Then that preceptor of the Kurus, hearing those words of thy son, returned him the following answer, gladdening all the troops therewith, Praised be Kunti's son (Yudhishthira) whose seizing only thou desirest. O thou that art difficult of being vanquished, thou askest not any other boon (one for example) for his slaughter. For what reason, O tiger among men, dost thou not desire his death? Thou art, without doubt, O Duryodhana, not ignorant of policy. Why, therefore, dost thou not allude to Yudhisthira's death? It is a matter of great wonder that king Yudhisthira, the just, hath no enemy desirous of his death. Inasmuch as thou wishest him to be alive, thou (either) seekest to preserve thy race from extinction, or, O chief of the Bharatas, thou, having vanquished the Pandavas in battle, art desirous of establishing brotherly relation (with them) by giving them their kingdom. Auspicious was the birth of that intelligent prince. Truly is he called Ajatasatru (the foeless one), for even thou bearest affection for him.' Thus addressed by Drona, O Bharata, the feeling that is ever present in thy son's breast suddenly made itself known. Not even persons like Vrihaspati can conceal the expressions of their countenance. For this, thy son, O king, filled with joy, said these words, 'By the slaughter of Kunti's son in battle, O preceptor, victory cannot be mine. If Yudhishthira were slain, Partha then, without doubt, would slay all of us. All of them, again, cannot be slain by the very gods. He amongst them that will, in that case, survive, will exterminate us. Yudhishthira, however, is truthful in his promises. If brought hither (alive), vanquished once more at dice, the Pandavas will once more go to the woods, for they are all obedient to Yudhishthira. It is evident that such a victory will be an enduring one. It is for this that I do not, by any means, desire the slaughter of king Yudhishthira the just.' Ascertaining this crooked purpose of Duryodhana, Drona who was conversant with the truths of the science of profit and gifted with great intelligence, reflected a little and gave him the boon circumscribing it in the following way.'
20 [दर्न]
न चेद युधिष्ठिरं वीर पालयेद अर्जुनॊ युधि
मन्यस्व पाण्डवं जयेष्ठम आनीतं वशम आत्मनः
21 न हि पार्थॊ रणे शक्यः सेन्द्रैर देवासुरैर अपि
परत्युद्यातुम अतस तात नैतद आमर्षयाम्य अहम
22 असंशयं स शिष्यॊ मे मत पूर्वश चास्त्रकर्मणि
तरुणः कीर्तियुक्तश च एकायनगतश च सः
23 अस्त्राणीन्द्राच च रुद्राच च भूयांसि समवाप्तवान
अमर्षितश च ते राजंस तेन नामर्षयाम्य अहम
24 स चापक्रम्यतां युद्धाद येनॊपायेन शक्यते
अपनीते ततः पार्थे धर्मराजॊ जितस तवया
25 गरहणं चेज जयं तस्य मन्यसे पुरुषर्षभ
एतेन चाभ्युपायेन धरुवं गरहणम एष्यति
26 अहं गृहीत्वा राजानं सत्यधर्मपरायणम
आनयिष्यामि ते राजन वशम अद्य न संशयः
27 यदि सथास्यति संग्रामे मुहूर्तम अपि मे ऽगरतः
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये
28 फल्गुनस्य समक्षं तु न हि पार्थॊ युधिष्ठिरः
गरहीतुं समरे शक्यः सेन्द्रैर अपि सुरासुरैः
20 [drn]
na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi
manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ
21 na hi pārtho raṇe śakyaḥ sendrair devāsurair api
pratyudyātum atas tāta naitad āmarṣayāmy aham
22 asaṃśayaṃ sa śiṣyo me mat pūrvaś cāstrakarmaṇi
taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ
23 astrāṇīndrāc ca rudrāc ca bhūyāṃsi samavāptavān
amarṣitaś ca te rājaṃs tena nāmarṣayāmy aham
24 sa cāpakramyatāṃ yuddhād yenopāyena śakyate
apanīte tataḥ pārthe dharmarājo jitas tvayā
25 grahaṇaṃ cej jayaṃ tasya manyase puruṣarṣabha
etena cābhyupāyena dhruvaṃ grahaṇam eṣyati
26 ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam
ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ
27 yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ
apanīte naravyāghre kuntīputre dhanaṃjaye
28 phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ
grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ
Drona said, 'If the heroic Arjuna do not protect Yudhishthira in battle, thou mayst think the eldest Pandava as already brought under thy control. As regards Partha, the very gods and the Asuras together headed by Indra, cannot advance against him in battle. It is for this that I dare not do what thou askest me to do. Without doubt, Arjuna is disciple, and I was his first preceptor in arms. He is, however, young, endued with great good fortune, and excessively intent (on the achievement of his purposes). He hath obtained, again, many weapons from Indra and Rudra. He hath besides been provoked by thee. I dare not, therefore, do what thou askest me. Let Arjuna be removed, by whatsoever means that can be done, from the battle. Upon Partha being withdrawn, thou mayst regard king Yudhishthira as already vanquished. Upon his seizure is victory and not upon his slaughter, O bull among men! Even by stratagem, can his seizure be accomplished. Seizing that king devoted to truth and righteousness, I will, without doubt, O monarch, bring him to thy control this very day, if he stays before me in battle even for a moment, of course, if Dhananjaya, the son of Kunti, that tiger among men, be withdrawn from the field. In Phalguni's presence, however, O king, Yudhishthira is incapable of being taken in battle even by the gods and the Asuras headed by Indra.'
29 [स]
सान्तरं तु परतिज्ञाते राज्ञॊ दरॊणेन निग्रहे
गृहीतं तम अमन्यन्त तव पुत्राः सुबालिशाः
30 पाण्डवेषु हि सापेक्षं दरॊणं जानाति ते सुतः
ततः परतिज्ञा सथैर्यार्थं स मन्त्रॊ बहुलीकृतः
31 ततॊ दुर्यॊधनेनापि गरहणं पाण्डवस्य तत
सैन्यस्थानेषु सर्वेषु वयाघॊषितम अरिंदम
29 [s]
sāntaraṃ tu pratijñāte rājño droṇena nigrahe
gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ
30 pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ
tataḥ pratijñā sthairyārthaṃ sa mantro bahulīkṛtaḥ
31 tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat
sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama
Sanjaya continued, 'After Drona had promised the king's seizure even under these limitations, thy foolish sons regarded Yudhishthira as already taken. Thy son (Duryodhana) knew Drona's partiality for the Pandavas. In order to make Drona stick to his promise, therefore, he divulged those counsels. Then, O chastiser of foes, the fact of Drona's having promised to seize the (eldest) Pandava was proclaimed by Duryodhana unto all his troops.'