GAMABALI | Tradisi Bali dan Budaya Bali
Dronabhisheka Parva
1 [स]
ततस ते सैनिकाः शरुत्वा तं युधिष्ठिर निग्रहम
सिन्ह नादरवांश चक्रुर बाणशङ्खरवैः सह
2 तत तु सर्वं यथावृत्तं धर्मराजेन भारत
आप्तैर आशु परिज्ञातं भारद्वाज चिकीर्षितम
3 ततः सर्वान समानाय्य भरातॄन सैन्यांश च सर्वशः
अब्रवीद धर्मराजस तु धनंजयम इदं वचः
4 शरुतं ते पुरुषव्याघ्र दरॊणस्याद्य चिकीर्षितम
यथा तन न भवेत सत्यं तथा नीतिर विधीयताम
5 सान्तरं हि परतिज्ञातं दरॊणेनामित्रकर्शन
तच चान्तरम अमॊघेषौ तवयि तेन समाहितम
6 स तवम अद्य महाबाहॊ युध्यस्व मद अनन्तरम
यथा दुर्यॊधनः कामं नेमं दरॊणाद अवाप्नुयात
1 [s]
tatas te sainikāḥ śrutvā taṃ yudhiṣṭhira nigraham
sinha nādaravāṃś cakrur bāṇaśaṅkharavaiḥ saha
2 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata
āptair āśu parijñātaṃ bhāradvāja cikīrṣitam
3 tataḥ sarvān samānāyya bhrātṝn sainyāṃś ca sarvaśaḥ
abravīd dharmarājas tu dhanaṃjayam idaṃ vacaḥ
4 śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam
yathā tan na bhavet satyaṃ tathā nītir vidhīyatām
5 sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana
tac cāntaram amogheṣau tvayi tena samāhitam
6 sa tvam adya mahābāho yudhyasva mad anantaram
yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt
Sanjaya said, 'After Drona had promised the kings seizure under those limitations, thy troops hearing of (that promise about) Yudhishthira's capture, uttered many leonine shouts, mingling them with the whiz of their arrows and the blare of their conchs. King Yudhishthira the just, however, O Bharata, soon learnt in detail, through his spies, everything about the purpose upon which Bharadwaja's son was intent. Then bringing together all his brothers and all the other kings of his army, king Yudhishthira the just addressed Dhananjaya, saying, 'Thou hast heard, O tiger among men, about the intention of Drona. Let such measures, therefore, be adopted as may prevent the accomplishment of that purpose. It is true, Drona, that grinder of foes, hath vowed his pledge, subject to limitations, however, O great bowman, rest on thee. Fight thou, therefore, today, O thou of mighty arms, in my vicinity, so that Duryodhana may not obtain from Drona the fruition of his desire.'
7 [अर्ज]
यथा मे न वधः कर्य आचार्यस्य कथं चन
तथा तव परित्यागॊ न मे राजंश चिकीर्षितः
8 अप्य एवं पाण्डव पराणान उत्सृजेयम अहं युधि
परतीयां नाहम आचार्य तवां न जह्यां कथं चन
9 तवां निगृह्याहवे राजन धार्तराष्ट्रॊ यम इच्छति
न स तं जीवलॊके ऽसमिन कामं पराप्तः कथं चन
10 परपतेद दयौः स नक्षत्रा पृथिवी शकलीभवेत
न तवां दरॊणॊ निगृह्णीयाज जीवमाने मयि धरुवम
11 यदि तस्य रणे साह्यं कुरुते वज्रभृत सवयम
देवैर वा सहितॊ दैत्यैर न तवां पराप्स्यत्य असौ मृधे
12 मयि जीवति राजेन्द्र न भयंकर्तुम अर्हसि
दरॊणाद अस्त्रभृतां शरेष्ठात सर्वशस्त्रभृताम अपि
13 न समराम्य अनृतां वाचं न समरामि पराजयम
न समरामि परतिश्रुत्य किं चिद अप्य अनपाकृतम
7 [arj]
yathā me na vadhaḥ karya ācāryasya kathaṃ cana
tathā tava parityāgo na me rājaṃś cikīrṣitaḥ
8 apy evaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi
pratīyāṃ nāham ācārya tvāṃ na jahyāṃ kathaṃ cana
9 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati
na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃ cana
10 prapated dyauḥ sa nakṣatrā pṛthivī śakalībhavet
na tvāṃ droṇo nigṛhṇīyāj jīvamāne mayi dhruvam
11 yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam
devair vā sahito daityair na tvāṃ prāpsyaty asau mṛdhe
12 mayi jīvati rājendra na bhayaṃkartum arhasi
droṇād astrabhṛtāṃ śreṣṭhāt sarvaśastrabhṛtām api
13 na smarāmy anṛtāṃ vācaṃ na smarāmi parājayam
na smarāmi pratiśrutya kiṃ cid apy anapākṛtam
Arjuna said, 'As the slaughter of my preceptor can never be accomplished by me, so, king, I can never consent to give thee up. O son of Pandu, I would rather yield up my life in battle than fight against my preceptor. This son of Dhritarashtra desireth sovereignty, having seized thee as a captive in battle. In this world he will never obtain the fruition of that desire of his. The firmament itself with its stars may fall down, the Earth herself may split into fragments, yet Drona will, surely, never succeed in seizing thee as long as I am alive. If the wielder of the thunderbolt himself, or Vishnu at the head of the gods, assist him in battle, still he shall not succeed in seizing thee on the field. As long as I am alive, O great king, it behoveth thee not to entertain any fear of Drona, although he is the foremost of all wielders of weapons. I further say unto thee. O monarch, that my promise never remains unfulfilled. I do not recollect having ever spoken any untruth. I do not recollect having ever been vanquished. I do not recollect having ever, after making a vow, left the least part of it unfulfilled.
14 [स]
ततः शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह
परावाद्यन्त महाराज पाडवानां निवेशने
15 सिंहनादश च संजज्ञे पाण्डवानां महात्मनाम
धनुर्ज्यातलशब्दश च गगनस्पृक सुभैरवः
16 तं शरुत्वा शङ्खनिर्घॊषं पाण्डवस्य महात्मनः
तवदीयेष्व अप्य अनीकेषु वादित्राण्य अभिजघ्निरे
17 ततॊ वयूढान्य अनीकानि तव तेषां च भारत
शनैर उपेयुर अन्यॊन्यं यॊत्स्यमानानि संयुगे
18 ततः परववृते युद्धं तुमुलं लॊमहर्षणम
पाण्डवानां कुरूणां च दरॊण पाञ्चाल्ययॊर अपि
19 यतमानाः परयत्नेन दरॊणानीक विशातने
न शेकुः सृञ्जया राजंस तद धि दरॊणेन पालितम
20 तथैव तव पुत्रस्य रथॊदाराः परहारिणः
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना
21 आस्तां ते सतिमिते सेने रक्ष्यमाणे परस्परम
संप्रसुप्ते यथा नक्तं वरराज्यौ सुपुष्पिते
22 ततॊ रुक रथॊ राजन्न अर्केणेव विराजता
वरूथिना विनिष्पत्य वयचरत पृतनान्तरे
23 तम उद्यतं रथेनैकम आशु कारिणम आहवे
अनेकम इव संत्रासान मेनिरे पाण्डुसृञ्जयाः
24 तेन मुक्ताः शरा घॊरा विचेरुः सर्वतॊदिशम
तरासयन्तॊ महाराज पाण्डवेयस्य वाहिनीम
25 मध्यं दिनम अनुप्राप्तॊ गभस्तिशतसंवृतः
यथादृश्यत घर्मांशुस तथा दरॊणॊ ऽपय अदृश्यत
26 न चैनं पाण्डवेयानां कश चिच छक्नॊति मारिष
वीक्षितुं समरे करुद्धं महेन्द्रम इव दानवाः
27 मॊहयित्वा ततः सैन्यं भारद्वाजः परतापवान
धृष्टद्युम्न बलं तूर्णं वयधमन निशितैः शरैः
28 स दिशः सर्वतॊ रुद्ध्वा संवृत्य खम अजिह्मगैः
पार्षतॊ यत्र तत्रैव ममृदे पाण्डुवाहिनीम
14 [s]
tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha
prāvādyanta mahārāja pāḍavānāṃ niveśane
15 siṃhanādaś ca saṃjajñe pāṇḍavānāṃ mahātmanām
dhanurjyātalaśabdaś ca gaganaspṛk subhairavaḥ
16 taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ
tvadīyeṣv apy anīkeṣu vāditrāṇy abhijaghnire
17 tato vyūḍhāny anīkāni tava teṣāṃ ca bhārata
śanair upeyur anyonyaṃ yotsyamānāni saṃyuge
18 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
pāṇḍavānāṃ kurūṇāṃ ca droṇa pāñcālyayor api
19 yatamānāḥ prayatnena droṇānīka viśātane
na śekuḥ sṛñjayā rājaṃs tad dhi droṇena pālitam
20 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ
na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā
21 āstāṃ te stimite sene rakṣyamāṇe parasparam
saṃprasupte yathā naktaṃ vararājyau supuṣpite
22 tato ruka ratho rājann arkeṇeva virājatā
varūthinā viniṣpatya vyacarat pṛtanāntare
23 tam udyataṃ rathenaikam āśu kāriṇam āhave
anekam iva saṃtrāsān menire pāṇḍusṛñjayāḥ
24 tena muktāḥ śarā ghorā viceruḥ sarvatodiśam
trāsayanto mahārāja pāṇḍaveyasya vāhinīm
25 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ
yathādṛśyata gharmāṃśus tathā droṇo 'py adṛśyata
26 na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti māriṣa
vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ
27 mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān
dhṛṣṭadyumna balaṃ tūrṇaṃ vyadhaman niśitaiḥ śaraiḥ
28 sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm
Sanjaya continued, 'Then, O king, conchs and drums and cymbals and smaller drums were sounded and beaten in the Pandava camp. And the high-souled Pandavas uttered many leonine shouts. These and the awful twang of their bow-strings and the slaps of palms reached the very heaven. Hearing that loud blare of conchs that arose from the camp of the mighty sons of Pandu, diverse instruments were sounded amongst thy divisions also. Then thy divisions as also those of theirs were arrayed in order of battle. And slowly they advanced against each other from desire of battle. Then commenced a battle, that was fierce and that made the hairs stand on their ends, between the Pandavas and the Kurus, and Drona and the Panchalas. The Srinjayas, though struggling vigorously, were unable to beat in battle the host of Drona as it was protected by Drona himself. And so also the mighty car-warriors of thy son, skilled in smiting, could not beat the Pandava host, as it was protected by the Diadem-decked (Arjuna). Protected by Drona and Arjuna, both the hosts seemed to stand inactive like two blossoming forests in the silence of the night. Then he, of the golden car, (viz., Drona) like the Sun himself of great splendour, crushing the ranks of the Pandavas, careered through them at will. And the Pandavas, and the Srinjayas, through fear, regarded that single warrior of great activity upon his quickly-moving car as if multiplied into many. Shot by him, terrible shafts coursed in all directions, frightening, O king, the army of Pandu's son. Indeed, Drona then seemed as the Sun himself at mid-day covered by a hundred rays of light. And as the Danavas were unable to look at Indra, so there was not one amongst the Pandavas, who. O monarch, was able to look at the angry son of Bharadwaja in that battle. The valiant son of Bharadwaja then, having confound the (hostile) troops, speedily began to consume the division of Dhrishtadyumna by means of sharp shafts. And covering and obstructing all the points of the compass by means of his straight shafts, he began to crush the Pandava force even there, where Prishata's son was.