GAMABALI | Tradisi Bali dan Budaya Bali
Dronabhisheka Parva
1 [स]
ततः संशप्तका राजन समे देशे वयवस्थिताः
वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः
2 ते किरीटिनम आयान्तं दृष्ट्वा हर्षेण मारिष
उदक्रॊशन नरव्याघ्राः शब्देन महता तदा
3 स शब्दः परदिशः सर्वा दिशः खंच समावृणॊत
आवृतत्वाच च लॊकस्य नासीत तत्र परतिस्वनः
4 अतीव संप्रहृष्टांस तान उपलभ्य धनंजयः
किं चिद अभ्युत्स्मयन कृष्णम इदं वचनम अब्रवीत
5 पश्यैतान देवकी मातुर मुमूर्षून अद्य संयुगे
भरातॄंस तरैगर्तकान एवं रॊदितव्ये परहर्षितान
6 अथ वा हर्षकालॊ ऽयं तरैगर्तानाम असंशयम
कुनरैर दुरवापान हि लॊकान पराप्स्यन्त्य अनुत्तमान
7 एवम उक्त्वा महाबाहुर हृषीकेशं ततॊ ऽरजुनः
आससाद रणे वयूढां तरैगर्तानाम अनीकिनीम
8 स देवदत्तम आदाय शङ्खं हेमपरिष्कृतम
दध्मौ वेगेन महता फल्गुनः पूरयन दिशः
9 तेन शब्देन वित्रस्ता संशप्तकवरूथिनी
निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा
10 वाहास तेषां विवृत्ताक्षाः सतब्धकर्ण शिरॊधराः
विष्टब्ध चरणा मूत्रं रुधिरं च परसुस्रुवुः
11 उपलभ्य च ते संज्ञाम अवस्थाप्य च वाहिनीम
युगपत पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः
12 तान्य अर्जुनः सहस्राणि दश पञ्चैव चाशुगैः
अनागतान्य एव शरैश चिच्छेदाशु पराक्रमः
13 ततॊ ऽरजुनं शितैर बाणैर दशभिर दशभिः पुनः
परत्यविध्यंस ततः पार्थस तान अविध्यत तरिभिस तरिभिः
14 एकैकस तु ततः पार्थं राजन विव्याध पञ्चभिः
स च तान परतिविव्याध दवाभ्यां दवाभ्यां पराक्रमी
15 भूय एव तु संरब्धास ते ऽरजुनं सह केशवम
आपूरयञ शरैस तीक्ष्णैस तटाकम इव वृष्टिभिः
16 ततः शरसहस्राणि परापतन्न अर्जुनं परति
भरमराणाम इव वराताः फुल्लद्रुमगणे वने
17 ततः सुबाहुस तरिंशद्भिर अद्रिसारमयैर दृढैः
अविध्यद इषुभिर गाढं किरीटे सव्यसाचिनम
18 तैः किरीटी किरीटस्थैर हेमपुङ्खैर अजिह्मगैः
शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः
19 हस्तावापं सुबाहॊस तु भल्लेन युधि पाण्डवः
चिच्छेद तं चैव पुनः शरवर्षैर अवाकिरत
20 ततः सुशर्मा दशभिः सुरथश च किरीटिनम
सुधर्मा सुधनुश चैव सुबाहुश च समर्पयन
21 तांस तु सर्वान पृथग बाणैर वानरप्रवर धवजः
परत्यविध्यद धवजांश चैषां भल्लैश चिच्छेद काञ्चनान
22 सुधन्वनॊ धनुश छित्त्वा हयान वै नयवधीच छरैः
अत्रास्य सशिरस्त्राणं शिरः कायाद अपाहरत
23 तस्मिंस तु पतिते वीरे तरस्तास तस्य पदानुगाः
वयद्रवन्त भयाद भीता येन दौर्यॊधनं बलम
24 ततॊ जघान संक्रुद्धॊ वासविस तां महाचमूम
शरजालैर अविच्छिन्नैस तमः सूर्य इवांशुभिः
25 ततॊ भग्ने बले तस्मिन विप्रयाते समन्ततः
सव्यसाचिनि संक्रुद्धे तरैगर्तान भयम आविशत
26 ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः
अमुह्यंस तत्र तत्रैव तरस्ता मृगगणा इव
27 ततस तरिगर्तराट करुद्धस तान उवाच महारथान
अलं दरुतेन वः शूरा न भयंकर्तुम अर्हथ
28 शप्त्वा तु शपथान घॊरान सर्वसैन्यस्य पश्यतः
गत्वा दौर्यॊघनं सैन्यं किं वा वक्ष्यथ मुख्यगाः
29 नावहास्याः कथं लॊके कर्मणानेन संयुगे
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम
30 एवम उक्तास तु ते राजन्न उदक्रॊशन मुहुर मुहुः
शङ्खांश च दध्मिरे वीरा हर्षयन्तः परस्परम
31 ततस ते संन्यवर्तन्त संशप्तकगणाः पुनः
नारायणाश च गॊपालाः कृत्वा मृत्युं निवर्तनम
1 [s]
tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ
vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ
2 te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa
udakrośan naravyāghrāḥ śabdena mahatā tadā
3 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃca samāvṛṇot
āvṛtatvāc ca lokasya nāsīt tatra pratisvanaḥ
4 atīva saṃprahṛṣṭāṃs tān upalabhya dhanaṃjayaḥ
kiṃ cid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt
5 paśyaitān devakī mātur mumūrṣūn adya saṃyuge
bhrātṝṃs traigartakān evaṃ roditavye praharṣitān
6 atha vā harṣakālo 'yaṃ traigartānām asaṃśayam
kunarair duravāpān hi lokān prāpsyanty anuttamān
7 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ
āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm
8 sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam
dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ
9 tena śabdena vitrastā saṃśaptakavarūthinī
niśceṣṭāvasthitā saṃkye aśmasāramayī yathā
10 vāhās teṣāṃ vivṛttākṣāḥ stabdhakarṇa śirodharāḥ
viṣṭabdha caraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ
11 upalabhya ca te saṃjñām avasthāpya ca vāhinīm
yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ
12 tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ
anāgatāny eva śaraiś cicchedāśu parākramaḥ
13 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ
pratyavidhyaṃs tataḥ pārthas tān avidhyat tribhis tribhiḥ
14 ekaikas tu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ
sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī
15 bhūya eva tu saṃrabdhās te 'rjunaṃ saha keśavam
āpūrayañ śarais tīkṣṇais taṭākam iva vṛṣṭibhiḥ
16 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati
bhramarāṇām iva vrātāḥ phulladrumagaṇe vane
17 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ
avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam
18 taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
19 hastāvāpaṃ subāhos tu bhallena yudhi pāṇḍavaḥ
ciccheda taṃ caiva punaḥ śaravarṣair avākirat
20 tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam
sudharmā sudhanuś caiva subāhuś ca samarpayan
21 tāṃs tu sarvān pṛthag bāṇair vānarapravara dhvajaḥ
pratyavidhyad dhvajāṃś caiṣāṃ bhallaiś ciccheda kāñcanān
22 sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ
atrāsya saśirastrāṇaṃ śiraḥ kāyād apāharat
23 tasmiṃs tu patite vīre trastās tasya padānugāḥ
vyadravanta bhayād bhītā yena dauryodhanaṃ balam
24 tato jaghāna saṃkruddho vāsavis tāṃ mahācamūm
śarajālair avicchinnais tamaḥ sūrya ivāṃśubhiḥ
25 tato bhagne bale tasmin viprayāte samantataḥ
savyasācini saṃkruddhe traigartān bhayam āviśat
26 te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ
amuhyaṃs tatra tatraiva trastā mṛgagaṇā iva
27 tatas trigartarāṭ kruddhas tān uvāca mahārathān
alaṃ drutena vaḥ śūrā na bhayaṃkartum arhatha
28 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ
gatvā dauryoghanaṃ sainyaṃ kiṃ vā vakṣyatha mukhyagāḥ
29 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge
bhavema sahitāḥ sarve nivartadhvaṃ yathābalam
30 evam uktās tu te rājann udakrośan muhur muhuḥ
śaṅkhāṃś ca dadhmire vīrā harṣayantaḥ parasparam
31 tatas te saṃnyavartanta saṃśaptakagaṇāḥ punaḥ
nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṃ nivartanam
Sanjaya said, 'The Samsaptakas, then, filled with joy, took their stand on a level field, having, with their cars, formed an array in the shape of the half-moon. And those tigers among men, beholding the diadem-decked (Arjuna) come towards them, were, O sire, filled with delight and uttered loud shouts. That noise filled the sky and all the points of the compass, cardinal and subsidiary. And because it was an open plain covered only with men, it produced no echoes. Ascertaining them to be exceedingly delighted, Dhananjaya, with a little smile, said these words unto Krishna: 'Behold, O thou that hast Devaki for thy mother, those Trigarta brothers, who are about to perish in battle, are filled with delight at a time when they should weep. Or, this is, without doubt, the hour of delight (with them) since they will obtain those excellent regions that are unattainable by cowards.' Having said these words unto the mighty-armed Hrishikesa, Arjuna came upon the arrayed ranks of the Trigartas in battle, taking up then his conch called Devadatta decked with gold, he blew it with great force, filling all the points of the compass with its blare. Terrified by that blare, that car-host of the Samsaptakas stood motionless in battle, as if it was petrified. And all their animals stood with eyes wide open, ears and necks and lips paralysed, and legs motionless. And they passed urine and vomited blood. Regaining consciousness then, and placing their ranks in proper order, they shot their arrows all at once at the son of Pandu. Capable of displaying his prowess with great speed, Arjuna, with five and ten arrows cut off those thousands of arrows before they could reach him. They then pierced Arjuna, each with ten arrows. Partha pierced them with three arrows. Then each of them, O king, pierced Partha with five arrows. Endued with great prowess, he pierced each of them in return with two arrows. And, once again, excited with wrath, they quickly poured upon Arjuna and Kesava countless arrows like the clouds pouring upon a lake their incessant showers. Then those thousands of arrows fell upon Arjuna, like swarms of bees upon a flowering cluster of trees in the forest. Then deeply pierced Arjuna's diadem with thirty shafts, endued with the strength of adamant with those shafts equipped with wings of gold fixed on his diadem, Arjuna, as if decked with ornaments of gold, shone like the (newly) risen sun. The son of Pandu then, in that battle, with a broad-headed arrow, cut off the leathern fence of Suvahu, and covered Sudharman and Sudhanwan, and Suvahu pierced Partha with ten arrows. Partha, having the excellent ape-device on his banner, pierced all of them in return with many arrows, and also cut off, with some broad-headed shafts, their standards made of gold. And cutting off the bow of Sudhanwan, he slew with his arrows the latter's steeds. And then he cut off from his trunk the latter's head graced with turban. Upon the fall of that hero, his followers were terrified. And stricken with panic, they all fled away to where Duryodhana's forces were. Then Vasava's son, filled with wrath, smote that mighty host with incessant showers of arrows, like the sun destroying darkness by means of his incessant rays. Then when that host broke and melted away on all sides, and Arjuna was filled with wrath, the Trigartas were struck with fear. While being slaughtered by Partha with his straight shafts, they remained where they stood, deprived of their senses, like a terrified, herd of deer. Then the king of the Trigartas, filled with rage, addressed those mighty car-warrior, saying, 'Do not fly, ye heroes! It behoveth ye not to be frightened. Having, in the sight of all the troops, taken those terrible steps, repairing thither, what shall ye say unto the leaders of Duryodhana's host? Do we not incur ridicule in the world by such a (cowardly) act in battle? Therefore, stop ye all, and fight according to your strength.' Thus addressed, O king, those heroes, repeatedly uttering loud shouts, blew their conchs, gladdening one another. Then those Samsaptakas once more returned to the field, with the Narayana cow-herds, resolved to fade Death himself.'