GAMABALI | Tradisi Bali dan Budaya Bali

DETAIL ARTIKEL GAMABALI

GAMABALI | Tradisi Bali dan Budaya Bali

2021-10-02 23:10:05

Mausala Parwa 2

Mahabharata 16.2

 

Mausala Parwa 2

 

  1 [ज]
     कथं विनष्टा भगवन्न अन्धका वृष्णिभिः सह
     पश्यतॊ वासुदेवस्य भॊजाश चैव महारथाः
 2 [वै]
     षट तरिंशे ऽथ ततॊ वर्षे वृष्णीनाम अनयॊ महान
     अन्यॊन्यं मुसलैस ते तु निजघ्नुः कालचॊदिताः
 3 [ज]
     केनानुशप्तास ते वीराः कषयं वृष्ण्यन्धका ययुः
     भॊजाश च दविजवर्यत्वं विस्तरेण वदस्व मे
 4 [वै]
     विश्वामित्रं च कण्वं च नारदं च तपॊधनम
     सारण परमुखा वीरा ददृशुर दवारकागतान
 5 ते वै साम्बं पुरस्कृत्य भूषयित्वा सत्रियं यथा
     अब्रुवन्न उपसंगम्य दैवदण्डनिपीडिताः
 6 इयं सत्री पुत्र कामस्य बभ्रॊर अमिततेजसः
     ऋषयः साधु जानीत किम इयं जनयिष्यति
 7 इत्य उक्तास ते तदा राजन विप्रलम्भ परधर्षिताः
     परत्यब्रुवंस तान मुनयॊ यत तच छृणु नराधिप
 8 वृष्ण्यन्धकविनाशाय मुसलं घॊरम आयसम
     वासुदेवस्य दायादाः साम्बॊ ऽयं जनयिष्यति
 9 येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः
     उच्छेतारः कुलं कृत्स्नम ऋते राम जनार्दनौ
 10 समुद्रं यास्यति शरीमांस तयक्त्वा देहं हलायुधः
    जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति
 11 इत्य अब्रुवन्त ते राजन परलब्धास तैर दुरात्मभिः
    मुनयः करॊधरक्ताक्षाः समीक्ष्याथ परस्परम
 12 तथॊक्ता मुनयस ते तु ततः केशवम अभ्ययुः
 13 अथाब्रवीत तदा वृष्णीञ शरुत्वैवं मधुसूदनः
    अन्तज्ञॊ मतिमांस तस्य भवितव्यं तथेति तान
 14 एवम उक्त्वा हृषीकेशः परविवेश पुनर गृहान
    कृतान्तम अन्यथा नैच्छत कर्तुं स जगतः परभुः
 15 शवॊभूते ऽथ ततः साम्बॊ मुसालं तद असूत वै
    वृष्ण्यन्धाक विनाशाय किंकरप्रतिमं महत
 16 परसूतं शापजं घॊरं तच च राज्ञे नयवेदयन
    विषण्णरूपस तद राजा सूक्ष्मं चूर्णम अकारयत
 17 पराक्षिपन सागरे तच च पुरुषा राजशासनात
    अघॊषयंश च नगरे वचनाद आहुकस्य च
 18 अद्य परभृति सर्वेषु वृष्ण्यन्धकगृहेष्व इह
    सुरासवॊ न कर्तव्यः सर्वैर नगरवासिभिः
 19 यश च नॊ ऽविदितं कुर्यात पेयं कश चिन नरः कव चित
    जीवन स शूलम आरॊहेत सवयं कृत्वा सबान्धवः
 20 ततॊ राजभयात सर्वे नियमं चक्रिरे तदा
    नराः शासनम आज्ञाय तस्य राज्ञॊ महात्मनः

 

 1 [j]
     kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha
     paśyato vāsudevasya bhojāś caiva mahārathāḥ
 2 [vai]
     ṣaṭ triṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān
     anyonyaṃ musalais te tu nijaghnuḥ kālacoditāḥ
 3 [j]
     kenānuśaptās te vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ
     bhojāś ca dvijavaryatvaṃ vistareṇa vadasva me
 4 [vai]
     viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam
     sāraṇa pramukhā vīrā dadṛśur dvārakāgatān
 5 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā
     abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ
 6 iyaṃ strī putra kāmasya babhror amitatejasaḥ
     ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati
 7 ity uktās te tadā rājan vipralambha pradharṣitāḥ
     pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa
 8 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam
     vāsudevasya dāyādāḥ sāmbo 'yaṃ janayiṣyati
 9 yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ
     ucchetāraḥ kulaṃ kṛtsnam ṛte rāma janārdanau
 10 samudraṃ yāsyati śrīmāṃs tyaktvā dehaṃ halāyudhaḥ
    jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati
 11 ity abruvanta te rājan pralabdhās tair durātmabhiḥ
    munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam
 12 tathoktā munayas te tu tataḥ keśavam abhyayuḥ
 13 athābravīt tadā vṛṣṇīñ śrutvaivaṃ madhusūdanaḥ
    antajño matimāṃs tasya bhavitavyaṃ tatheti tān
 14 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān
    kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ
 15 śvobhūte 'tha tataḥ sāmbo musālaṃ tad asūta vai
    vṛṣṇyandhāka vināśāya kiṃkarapratimaṃ mahat
 16 prasūtaṃ śāpajaṃ ghoraṃ tac ca rājñe nyavedayan
    viṣaṇṇarūpas tad rājā sūkṣmaṃ cūrṇam akārayat
 17 prākṣipan sāgare tac ca puruṣā rājaśāsanāt
    aghoṣayaṃś ca nagare vacanād āhukasya ca
 18 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣv iha
    surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ
 19 yaś ca no 'viditaṃ kuryāt peyaṃ kaś cin naraḥ kva cit
    jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ
 20 tato rājabhayāt sarve niyamaṃ cakrire tadā
    narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ

 

Janamejaya said: "Indeed, O holy one, how was it that the Andhakas along with Vrishnis, and those great car-warriors, the Bhojas, met with destruction in the very sight of Vasudeva?"

 

Vaishampayana continued: "When the thirty-sixth year was reached (after the great battle) a great calamity overtook the Vrishnis. Impelled by Time, they all met with destruction in consequence of the iron bolt."

 

Janamejaya said: "Cursed by whom did those heroes, the Vrishnis, the Andhakas, and the Bhojas, met with destruction? O foremost regenerate persons, do thou tell me this in detail.

 

Vaishampayana continued: "One day, the Vrishni heroes numbering Sarana amongst them, saw Vishvamitra and Kanwa and Narada arrived at Dwaraka. Afflicted by the rod of chastisement wielded by the deities, those heroes, causing Samva to be disguised like a woman, approached those ascetics and said, ‘This one is the wife of Vabhru of immeasurable energy who is desirous of having a son. Ye Rishis, do you know for certain what this one will bring forth?’

 

"Hear now, O king, what those ascetics, attempted to be thus deceived, said: ‘This heir of Vasudeva, by name Samva, will bring forth a fierce iron bolt for the destruction of the Vrishnis and the Andhakas. Ye wicked and cruel ones, intoxicated with pride, through that iron bolt ye will become the exterminators of your race with the exception of Rama and Janarddana. The blessed hero armed with the plough will enter the ocean, casting off his body, while a hunter of the name of Jara will pierce the high-souled Krishna while lying on the ground.’

 

“Endeavoured to be deceived by those wicked ones, those ascetics, with eyes red in wrath, looked at each other and uttered those words. Having said so they then proceeded to see Keshava. The slayer of Madhu, informed of what had taken place, summoned all the Vrishnis and told them of it. Possessed of great intelligence and fully acquainted with what the end of his race would be, he simply said that that which was destined would surely happen. Hrishikesa having said so, entered his mansion. The Lord of the universe did not wish to ordain otherwise. When the next day came, Samva actually brought forth an iron bolt through which all the individuals in the race of the Vrishnis and the Andhakas became consumed into ashes. Indeed, for the destruction of the Vrishnis and the Andhakas, Samva brought forth, through that curse, a fierce iron bolt that looked like a gigantic messenger of death. The fact was duly reported to the king. In great distress of mind, the king (Ugrasena) caused that iron bolt to be reduced into fine powder. Men were employed, O king, to cast that powder into the sea. At the command of Ahuka, of Janarddana, of Rama, and of the high-souled Vabhru, it was, again, proclaimed throughout the city that from that day, among all the Vrishnis and the Andhakas no one should manufacture wines and intoxicating spirits of any kind, and that whoever would secretly manufacture wines and spirits should be impaled alive with all his kinsmen. Through fear of the king, and knowing that it was the command of Rama also of unimpeachable deeds, all the citizens bound themselves by a rule and abstained from manufacturing wines and spirits.”