GAMABALI | Tradisi Bali dan Budaya Bali
1 [ज]
सवर्गं तरिविष्टपं पराप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश च कानि सथानानि भेजिरे
2 एतद इच्छाम्य अहं शरॊतुं सर्वविच चासि मे मतः
महर्षिणाभ्यनुज्ञातॊ वयासेनाद्भुत कर्मणा
3 [वै]
सवर्गं तरिविष्टपं पराप्य तव पूर्वपितामहाः
युधिष्ठिरप्रभृतयॊ यद अकुर्वत तच छृणु
4 सवर्गं तरिविष्टपं पराप्य धर्मराजॊ युधिष्ठिरः
दुर्यॊधनं शरिया जुष्टं ददर्शासीनम आसने
5 भराजमानाम इवादित्यं वीर लक्ष्म्याभिसंवृतम
देवैर भराजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः
6 ततॊ युधिष्ठिरॊ दृष्ट्व दुर्यॊधनम अमर्षितः
सहसा संनिवृत्तॊ ऽभूच छरियं दृष्ट्वा सुयॊधने
7 बरुवन्न उच्चैर वचस तान वै नाहं दुर्यॊधनेन वै
सहितः कामये लॊकाँल लुब्धेनादीर्घ दर्शिना
8 यत्कृते पृथिवी सर्वा सुहृदॊ बान्धवास तथा
हतास्माभिः परसह्याजौ कलिष्टैः पूर्वं महावने
9 दरौपदी च सभामध्ये पाञ्चाली धर्मचारिणी
परिक्लिष्टानवद्याङ्गी पत्नी नॊ गुरुसंनिधौ
10 सवस्ति देवा न मे कामः सुयॊधनम उदीक्षितुम
तत्राहं गन्तुम इच्छामि यत्र ते भरातरॊ मम
11 मैवम इत्य अब्रवीत तं तु नारदः परहसन्न इव
सवर्गे निवासॊ राजेन्द्र विरुद्धं चापि नश्यति
12 युधिष्ठिर महाबाहॊ मैवं वॊचः कथं चन
दुर्यॊधनं परति नृपं शृणु चेदं वचॊ मम
13 एष दुर्यॊधनॊ राजा पूज्यते तरिदशैः सह
सद्भिश च राजप्रवरैर य इमे सवर्गवासिनः
14 वीरलॊकगतिं पराप्तॊ युद्धे हुत्वात्मनस तनुम
यूयं सवर्गे सुरसमा येना युद्धे समासिताः
15 स एष कषत्रधर्मेण सथानम एतद अवाप्तवान
भये महति यॊ ऽभीतॊ बभूव पृथिवीपतिः
16 न तन मनसि कर्तव्यं पुत्र यद दयूतकारितम
दरौपद्याश च परिक्लेशं न चिन्तयतुम अर्हसि
17 ये चान्ये ऽपि परिक्लेशा युष्माकं दयूतकारिताः
संग्रामेष्व अथ वान्यात्र न तान संस्मर्तुम अर्हसि
18 समागच्छ यथान्यायं राज्ञा दुर्यॊधनेन वै
सवर्गॊ ऽयं नेह वैराणि भवन्ति मनुजाधिप
19 नारदेनैवम उक्तस तु कुरुराजॊ युधिष्ठिरः
भरातॄन पप्रच्छ मेधावी वाक्यम एतद उवाच ह
20 यदि दुर्यॊधनस्यैते वीरलॊकः सनातनाः
अधर्मज्ञस्य पापस्य पृथिवी सुहृद अद्रुहः
21 यत्कृते पृथिवी नष्टा सहया सरथ दविपा
वयं च मन्युना दग्धा वैरं परतिचिकीर्षवः
22 ये ते वीरा महात्मानॊ भरातरॊ मे महाव्रताः
सत्यप्रतिज्ञा लॊकस्य शूरा वै सत्यवादिनः
23 तेषाम इदानीं के लॊका दरष्टुम इच्छामि तान अहम
कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम
24 धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान
ये च शस्त्रैर वधं पराप्ताः कषत्रधर्मेण पार्थिवाः
25 कव नु ते पार्थिवा बरह्मन्न एतान पश्यामि नारद
विराटद्रुपदौ चैव धृष्टकेतुमुखांश च तान
26 शिखण्डिनं च पाञ्चाल्यं दरौपदेयांश च सर्वशः
अभिमन्युं च दुर्धर्षं दरष्टुम इच्छामि नारद
1 [j]
svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ
pāṇḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire
2 etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ
maharṣiṇābhyanujñāto vyāsenādbhuta karmaṇā
3 [vai]
svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ
yudhiṣṭhiraprabhṛtayo yad akurvata tac chṛṇu
4 svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ
duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane
5 bhrājamānām ivādityaṃ vīra lakṣmyābhisaṃvṛtam
devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ
6 tato yudhiṣṭhiro dṛṣṭva duryodhanam amarṣitaḥ
sahasā saṃnivṛtto 'bhūc chriyaṃ dṛṣṭvā suyodhane
7 bruvann uccair vacas tān vai nāhaṃ duryodhanena vai
sahitaḥ kāmaye lokāṁl lubdhenādīrgha darśinā
8 yatkṛte pṛthivī sarvā suhṛdo bāndhavās tathā
hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane
9 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī
parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau
10 svasti devā na me kāmaḥ suyodhanam udīkṣitum
tatrāhaṃ gantum icchāmi yatra te bhrātaro mama
11 maivam ity abravīt taṃ tu nāradaḥ prahasann iva
svarge nivāso rājendra viruddhaṃ cāpi naśyati
12 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃ cana
duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama
13 eṣa duryodhano rājā pūjyate tridaśaiḥ saha
sadbhiś ca rājapravarair ya ime svargavāsinaḥ
14 vīralokagatiṃ prāpto yuddhe hutvātmanas tanum
yūyaṃ svarge surasamā yenā yuddhe samāsitāḥ
15 sa eṣa kṣatradharmeṇa sthānam etad avāptavān
bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ
16 na tan manasi kartavyaṃ putra yad dyūtakāritam
draupadyāś ca parikleśaṃ na cintayatum arhasi
17 ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ
saṃgrāmeṣv atha vānyātra na tān saṃsmartum arhasi
18 samāgaccha yathānyāyaṃ rājñā duryodhanena vai
svargo 'yaṃ neha vairāṇi bhavanti manujādhipa
19 nāradenaivam uktas tu kururājo yudhiṣṭhiraḥ
bhrātṝn papraccha medhāvī vākyam etad uvāca ha
20 yadi duryodhanasyaite vīralokaḥ sanātanāḥ
adharmajñasya pāpasya pṛthivī suhṛd adruhaḥ
21 yatkṛte pṛthivī naṣṭā sahayā saratha dvipā
vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ
22 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ
satyapratijñā lokasya śūrā vai satyavādinaḥ
23 teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham
karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram
24 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān
ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ
25 kva nu te pārthivā brahmann etān paśyāmi nārada
virāṭadrupadau caiva dhṛṣṭaketumukhāṃś ca tān
26 śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃś ca sarvaśaḥ
abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada
Janamejaya said, "Having attained to Heaven, what regions were respectively attained by my grandsires of old, viz., the Pandavas and the sons of Dhritarashtra? I desire to hear this. I think that thou art conversant with everything, having been taught by the great Rishi Vyasa of wonderful feats.
Vaishampayana said, "Listen now to what thy grandsires, Yudhishthira and others, did after having attained to Heaven, that place of the deities. Arrived at Heaven, king Yudhishthira the just, beheld Duryodhana endued with prosperity and seated on an excellent seat. He blazed with effulgence like the sun and wore all those signs of glory which belong to heroes. And he was in the company of many deities of blazing effulgence and of Sadhyas of righteous deeds. Yudhishthira, beholding Duryodhana and his prosperity, became suddenly filled with rage and turned back from the sight.
"He loudly addressed his companions, saying, ‘I do not desire to share regions of felicity with Duryodhana who was stained by cupidity and possessed of little foresight. It was for him that friends, and kinsmen, over the whole Earth were slaughtered by us whom he had afflicted greatly in the deep forest. It was for him that the virtuous princess of Pancala, Draupadi of faultless features, our wife, was dragged into the midst of the assembly before all our seniors. Ye gods, I have no desire to even behold Suyodhana. I wish to go there where my brothers are.’
"Narada, smiling, told him, ‘It should not be so, O king of kings. While residing in Heaven, all enmities cease. O mighty-armed Yudhishthira, do not say so about king Duryodhana. Hear my words. Here is king Duryodhana. He is worshipped with the gods by those righteous men and those foremost of kings who are now denizens of Heaven. By causing his body to be poured as a libation on the fire of battle, he has obtained the end that consists in attainment of the region for heroes. You and your brothers, who were veritable gods on Earth, were always persecuted by this one. Yet through his observance of Kshatriya practices he has attained to this region. This lord of Earth was not terrified in a situation fraught with terror.
"‘O son, thou shouldst not bear in mind the woes inflicted on thee on account of the match at dice. It behoveth thee not to remember the afflictions of Draupadi. It behoveth thee not to remember the other woes which were yours in consequence of the acts of your kinsmen,—the woes, viz., that were due to battle or to other situations. Do thou meet Duryodhana now according to the ordinances of polite intercourse. This is Heaven, O lord of men. There can be no enmities here.’
"Though thus addressed by Narada, the Kuru king Yudhishthira, endued with great intelligence, enquired about his brothers and said, ‘If these eternal regions reserved for heroes be Duryodhana’s, that unrighteous and sinful wight, that man who was the destroyer of friends and of the whole world, that man for whose sake the entire Earth was devastated with all her horses and elephants and human beings, that wight for whose sake we were burnt with wrath in thinking of how best we might remedy our wrongs, I desire to see what regions have been attained by those high-souled heroes, my brothers of high vows, steady achievers of promises, truthful in speech, and distinguished for courage. The high-souled Karna, the son of Kunti, incapable of being baffled in battle, Dhrishtadyumna, Satyaki, the sons of Dhrishtadyumna and those other Kshatriyas who met with death in the observance of Kshatriya practices, where are those lords of Earth, O Brahmana? I do not see them here, O Narada. I desire to see, O Narada, Virata and Drupada and the other great Kshatriyas headed by Dhrishtaketu, as also Shikhandi, the Pancala prince, the sons of Draupadi, and Abhimanyu, irresistible in battle.